Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 72, 2.2 avyā vṛka iva saṃrabhya jigīvān astam āyasi //
AVP, 1, 112, 3.1 veda vai vāṃ nāmadheyaṃ jigīvāṁ aparājitam /
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 22, 6.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā bharā bhojanāni //
AVŚ, 4, 22, 7.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā khidā bhojanāni //
AVŚ, 8, 5, 22.2 indro badhnātu te maṇiṃ jigīvāṁ aparājitaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 238, 5.0 tam etam annaṃ jigīvāṃsaṃ sarve devā abhisamagacchanta //
Kauśikasūtra
KauśS, 5, 10, 54.11 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
Vaitānasūtra
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
Ṛgveda
ṚV, 1, 17, 7.2 asmān su jigyuṣas kṛtam //
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
ṚV, 2, 18, 8.2 upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma //
ṚV, 5, 62, 9.2 tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma //
ṚV, 6, 19, 7.2 yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsas tvotāḥ //
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 8, 14, 6.1 vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ /
ṚV, 8, 80, 6.2 asmān su jigyuṣas kṛdhi //
ṚV, 9, 47, 5.2 bhareṣu jigyuṣām asi //
ṚV, 9, 65, 9.1 tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ /
ṚV, 9, 100, 4.1 pari te jigyuṣo yathā dhārā sutasya dhāvati /
ṚV, 10, 78, 4.1 rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ /
ṚV, 10, 127, 8.2 rātri stomaṃ na jigyuṣe //
Ṛgvedakhilāni
ṚVKh, 2, 2, 5.1 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /