Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 123, 6.1 ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ /
ṚV, 1, 149, 4.1 abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucāno asthāt /
ṚV, 2, 34, 1.2 agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata //
ṚV, 4, 1, 3.3 tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi //
ṚV, 4, 1, 19.1 acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham /
ṚV, 4, 22, 8.2 asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ //
ṚV, 10, 98, 8.1 yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /