Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
Taittirīyasaṃhitā
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
Ṛgveda
ṚV, 1, 33, 8.1 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ /
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 1, 165, 5.1 ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ /
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 59, 7.1 sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan /
ṚV, 9, 36, 4.1 śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ /
ṚV, 9, 64, 5.1 śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ /
ṚV, 10, 107, 10.1 bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā /
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /