Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Mahābhārata
Sāṃkhyatattvakaumudī
Aṣṭāvakragīta
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasaratnākara
Rasendracūḍāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Haṭhayogapradīpikā
Sātvatatantra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 12.2 triṣphalīkriyamāṇānāṃ yo nyaṅgo avaśiṣyate /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 1, 1.2 pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate /
Mahābhārata
MBh, 3, 241, 14.1 kim asmākaṃ bhavecchreyaḥ kiṃ kāryam avaśiṣyate /
MBh, 5, 45, 10.2 haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate /
MBh, 5, 70, 57.2 anubandhaśca pāpo 'tra śeṣaścāpyavaśiṣyate //
MBh, 5, 71, 31.1 tasmiṃl lokaparityakte kiṃ kāryam avaśiṣyate /
MBh, 6, BhaGī 7, 2.2 yajjñātvā neha bhūyo 'nyajjñātavyamavaśiṣyate //
MBh, 12, 69, 1.2 pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate /
MBh, 12, 92, 16.2 balasyābaladagdhasya na kiṃcid avaśiṣyate //
MBh, 12, 129, 3.2 āpannacetaso brūhi kiṃ kāryam avaśiṣyate //
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 172, 13.2 utpattinidhanajñasya kiṃ kāryam avaśiṣyate //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.13 karaṇaṃ cāsya sato 'bhivyaktir avaśiṣyate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 69.2 vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 24.2 mayi saṃjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
Rasaratnākara
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
Rasendracūḍāmaṇi
RCūM, 15, 20.1 pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /
Skandapurāṇa
SkPur, 17, 9.2 amitasya pradānācca na kiṃcidavaśiṣyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, 1, 22.2, 5.3 buddhiṃ nistimitāṃ kṛtvā tat tattvam avaśiṣyate //
Tantrāloka
TĀ, 6, 159.1 prāṇe brahmabile śānte saṃvidyāpyavaśiṣyate /
TĀ, 9, 12.2 svabhāve 'natiriktau cetsama ityavaśiṣyate //
Ānandakanda
ĀK, 1, 10, 23.1 vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate /
ĀK, 1, 15, 525.2 patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate //
ĀK, 2, 4, 37.2 vaṅkanālena tāvattadyāvadarko'vaśiṣyate //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 62.2 manaso vilaye jāte kaivalyam avaśiṣyate //
Sātvatatantra
SātT, 9, 52.1 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate /