Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 15, 5.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 2.2 upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ //
AVŚ, 12, 2, 10.1 kravyādam agniṃ śaśamānam ukthyaṃ prahiṇomi pathibhiḥ pitṛyāṇaiḥ /
AVŚ, 18, 1, 22.2 viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ //
AVŚ, 18, 2, 47.1 ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 3, 10.1 ṛtuthendro vanaspatiḥ śaśamānaḥ parisrutā /
Taittirīyasaṃhitā
TS, 3, 1, 4, 9.2 upākṛtaṃ śaśamānaṃ yad asthāj jīvaṃ devānām apy etu pāthaḥ //
Ṛgveda
ṚV, 1, 24, 4.1 yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ /
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 86, 8.1 śaśamānasya vā naraḥ svedasya satyaśavasaḥ /
ṚV, 1, 113, 20.1 yac citram apna uṣaso vahantījānāya śaśamānāya bhadram /
ṚV, 1, 141, 10.1 tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi /
ṚV, 1, 142, 2.2 yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ //
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 2, 12, 14.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 3, 18, 4.1 ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi /
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 23, 2.2 kad asya citraṃ cikite kad ūtī vṛdhe bhuvacchaśamānasya yajyoḥ //
ṚV, 4, 23, 4.1 kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ /
ṚV, 4, 31, 8.1 uta smā sadya it pari śaśamānāya sunvate /
ṚV, 4, 41, 3.1 indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā /
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 5, 29, 12.2 gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran //
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 8, 66, 2.2 ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam //
ṚV, 10, 11, 5.2 viprasya vā yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /