Occurrences

Atharvaveda (Paippalāda)
Vaitānasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Viṣṇupurāṇa
Śatakatraya

Atharvaveda (Paippalāda)
AVP, 5, 16, 2.2 śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau //
Vaitānasūtra
VaitS, 3, 4, 1.2 śukraṃ devāḥ śṛtam adantu havyam āsañ juhvānam amṛtasya yonau /
Ṛgveda
ṚV, 1, 75, 1.2 havyā juhvāna āsani //
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 8, 23, 6.1 agne yāhi suśastibhir havyā juhvāna ānuṣak /
ṚV, 8, 27, 21.2 vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase //
ṚV, 8, 74, 6.2 juhvānāso yatasrucaḥ //
Mahābhārata
MBh, 6, 94, 4.3 juhvānaṃ samare prāṇāṃstavaiva hitakāmyayā //
MBh, 9, 41, 26.2 juhvānaṃ kauśikaṃ prekṣya sarasvatyabhyacintayat //
MBh, 12, 9, 5.1 juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan /
MBh, 12, 159, 20.3 narake nipatantyete juhvānāḥ sa ca yasya tat //
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 109, 34.2 ahiṃsānirato nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 6.2 ahiṃsānirato nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 10.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam /
MBh, 13, 110, 13.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 16.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 19.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 23.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 29.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 33.2 devakāryaparo nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 36.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 40.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 45.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 64.2 sadā dvādaśa māsāṃstu juhvāno jātavedasam /
MBh, 13, 110, 72.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 87.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 90.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 96.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 104.1 jitendriyo vītarāgo juhvāno jātavedasam /
MBh, 13, 110, 107.2 sadā dvādaśa māsāṃstu juhvāno jātavedasam //
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 131, 32.2 agnihotram upāsaṃśca juhvānaśca yathāvidhi //
MBh, 13, 131, 42.2 trikālam agnihotraṃ ca juhvāno vai yathāvidhi //
MBh, 14, 46, 4.1 dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 6.1 juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi /
Harivaṃśa
HV, 3, 95.2 juhvānasya brahmaṇo vai prajāsarga ihocyate //
Viṣṇupurāṇa
ViPur, 1, 21, 28.1 juhvānasya brahmaṇo vai prajāsarga ihocyate /
Śatakatraya
ŚTr, 1, 57.2 hotāram api juhvānaṃ spṛṣṭo vahati pāvakaḥ //