Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Kāṭhakasaṃhitā
KS, 7, 11, 1.0 dhanaṃ me śaṃsya pāhi //
KS, 7, 11, 21.0 dhanaṃ me śaṃsyājugupaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 2.10 śaṃsya paśūn me gopāyeti //
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 2, 1, 25.9 śaṃsya paśūn me gopāya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 37.3 śaṃsya paśūn me pāhi /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.3 ity āhavanīyaṃ paśūn me śaṃsyājugupa iti ca /
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 1, 14.0 mādhyaṃdine tu hotur niṣkevalye stomakāritaṃ śaṃsyam //
Ṛgveda
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 10, 5.1 uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe /
ṚV, 1, 17, 5.1 indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām /
ṚV, 1, 116, 11.1 tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham /
ṚV, 1, 117, 6.1 tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman /
ṚV, 2, 34, 11.2 hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe //
ṚV, 5, 39, 5.1 asmā it kāvyaṃ vaca uktham indrāya śaṃsyam /
ṚV, 6, 26, 3.2 tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 7, 19, 8.2 ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 8, 18, 21.1 aneho mitrāryaman nṛvad varuṇa śaṃsyam /
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 63, 2.2 ukthā brahma ca śaṃsyā //
ṚV, 8, 83, 4.1 vāmaṃ no astv aryaman vāmaṃ varuṇa śaṃsyam /
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //