Occurrences

Kāṭhakasaṃhitā
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Rājanighaṇṭu

Kāṭhakasaṃhitā
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
Ṛgveda
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 7, 39, 3.2 arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya //
Mahābhārata
MBh, 1, 67, 23.18 śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim /
MBh, 1, 123, 17.2 śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān /
MBh, 1, 123, 29.2 savyasācinam ādāya naiṣādiṃ prati jagmivān //
MBh, 3, 114, 10.1 tataḥ sa paśum utsṛjya devayānena jagmivān /
MBh, 8, 42, 38.1 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān /
MBh, 12, 124, 44.2 prahrādasya mahārāja niścayaṃ na ca jagmivān //
MBh, 14, 57, 16.3 samanujñāpya rājānam ahalyāṃ prati jagmivān //
MBh, 14, 84, 7.2 niṣādarājño viṣayam ekalavyasya jagmivān //
MBh, 14, 84, 12.2 gokarṇam api cāsādya prabhāsam api jagmivān //
Kūrmapurāṇa
KūPur, 1, 22, 27.2 na paśyati sma tāḥ sarvā giriśṛṅgāṇi jagmivān //
Rājanighaṇṭu
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /