Occurrences

Āpastambagṛhyasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa

Āpastambagṛhyasūtra
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Mahābhārata
MBh, 5, 81, 33.1 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 176.1 ambā dūram anuvrajya hitaṃ mahyam upādiśat /
Viṣṇusmṛti
ViSmṛ, 21, 16.1 brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet //
ViSmṛ, 73, 32.2 pūjayitvā yathānyāyam anuvrajyābhivādya ca //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 249.1 pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam /
YāSmṛ, 3, 1.2 ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 99, 29.2 pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam //
GarPur, 1, 106, 2.1 ā śmaśānādanuvrajya itarairjñātibhiryutaḥ /