Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Śivasūtravārtika

Mahābhārata
MBh, 1, 110, 16.2 tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ //
MBh, 2, 25, 1.2 sa śvetaparvataṃ vīraḥ samatikramya bhārata /
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 3, 58, 20.2 avantīm ṛkṣavantaṃ ca samatikramya parvatam //
MBh, 3, 82, 43.2 vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ //
MBh, 3, 158, 7.1 tatas te samatikramya pariṣvajya vṛkodaram /
MBh, 3, 261, 53.1 trikūṭaṃ samatikramya kālaparvatam eva ca /
MBh, 6, 3, 11.2 śveto grahastathā citrāṃ samatikramya tiṣṭhati //
MBh, 7, 72, 24.2 īṣayā samatikramya droṇasya ratham āviśat //
MBh, 12, 192, 124.2 puruṣaṃ samatikramya ākāśaṃ pratipadyate //
MBh, 13, 19, 16.2 dhanadaṃ samatikramya himavantaṃ tathaiva ca /
Rāmāyaṇa
Rām, Bā, 57, 2.2 taṃ kathaṃ samatikramya śākhāntaram upeyivān //
Rām, Ay, 15, 13.1 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ /
Rām, Ār, 65, 21.1 atha tau samatikramya krośamātre dadarśatuḥ /
Rām, Ki, 39, 42.1 kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ /
Rām, Ki, 42, 31.1 taṃ deśaṃ samatikramya āśramaṃ siddhasevitam /
Rām, Ki, 42, 35.1 tatsaraḥ samatikramya naṣṭacandradivākaram /
Rām, Ki, 42, 53.1 samatikramya taṃ deśam uttaras payasāṃ nidhiḥ /
Rām, Su, 5, 26.1 sarveṣāṃ samatikramya bhavanāni samantataḥ /
Rām, Yu, 4, 65.1 te sahyaṃ samatikramya malayaṃ ca mahāgirim /
Rām, Yu, 15, 3.1 sāgaraḥ samatikramya pūrvam āmantrya vīryavān /
Divyāvadāna
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 182.0 anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvataḥ //
Divyāv, 8, 212.0 nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ //
Divyāv, 8, 226.0 nīlodaṃ parvataṃ samatikramya vairambho nāma mahāsamudraḥ //
Divyāv, 8, 245.0 sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ //
Kūrmapurāṇa
KūPur, 1, 3, 28.2 na hyetat samatikramya siddhiṃ vindati mānavaḥ //
Liṅgapurāṇa
LiPur, 1, 52, 10.1 samantātsamatikramya sarvādrīnpravibhāgaśaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 24.2 trīn ṛtūn samatikramya kanyānyaṃ varayed varam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 13.0 dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum //