Occurrences

Bṛhatkathāślokasaṃgraha
Tantrasāra
Tantrāloka
Śivasūtravārtika

Bṛhatkathāślokasaṃgraha
BKŚS, 7, 51.1 āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ /
Tantrasāra
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
Tantrāloka
TĀ, 1, 118.1 sphuṭībhūtā satī bhāti tasya tādṛkphalapradā /
TĀ, 3, 104.2 asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 14.1, 1.0 yatra svābhāvike dehe sphuṭībhūtā svatantratā //