Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 24.0 sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā //
Gopathabrāhmaṇa
GB, 1, 1, 37, 1.0 tena ha vā evaṃ viduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 2.0 brahmaṇākāśam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 3.0 ākāśena vāyur abhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 4.0 vāyunā jyotir abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 5.0 jyotiṣāpo 'bhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 6.0 adbhir bhūmir abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 7.0 bhūmyānnam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 8.0 annena prāṇo 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 9.0 prāṇena mano 'bhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 10.0 manasā vāg abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 11.0 vācā vedā abhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 12.0 vedair yajño 'bhipanno grasitaḥ parāmṛṣṭaḥ //
Mahābhārata
MBh, 3, 12, 60.1 sa bhīmena parāmṛṣṭo durbalo balinā raṇe /
MBh, 4, 21, 48.1 sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ /
MBh, 4, 32, 12.1 matsyarājaḥ parāmṛṣṭastrigartena suśarmaṇā /
MBh, 4, 36, 38.1 so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat /
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 7, 89, 25.2 śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ //
MBh, 7, 164, 116.1 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ /
MBh, 7, 168, 9.2 draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ //
MBh, 15, 23, 13.1 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā /
Rāmāyaṇa
Rām, Ār, 50, 10.1 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā /
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ki, 14, 19.2 rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ //
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 17, 14.2 hastihastaparāmṛṣṭām ākulāṃ padminīm iva //
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Yu, 20, 10.2 rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ //
Rām, Utt, 35, 32.1 anena ca parāmṛṣṭo rāma sūryarathopari /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 18.1 tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā /
BKŚS, 24, 60.1 tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ /
BKŚS, 24, 62.1 harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham /
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
Daśakumāracarita
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 8, 143.0 tatparāmṛṣṭarāṣṭraparyantaś cānantavarmā tamabhiyoktuṃ balasamutthānamakarot //
Divyāvadāna
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //