Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa

Kauśikasūtra
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
Mahābhārata
MBh, 2, 60, 24.1 sa tāṃ parāmṛśya sabhāsamīpam ānīya kṛṣṇām atikṛṣṇakeśīm /
MBh, 2, 62, 34.2 martyadharmā parāmṛśya pāñcālyā mūrdhajān imān //
MBh, 3, 154, 18.1 etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm /
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 5, 172, 6.2 parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn /
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 14, 76, 3.1 aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ /
Rāmāyaṇa
Rām, Yu, 75, 3.2 dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān //
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 88, 41.2 tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām /
Rām, Yu, 95, 9.2 raktaśaktiṃ parāmṛśya nipetur dharaṇītale //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 84.2 parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā //
Kāmasūtra
KāSū, 2, 1, 40.1 prītīr etāḥ parāmṛśya śāstrataḥ śāstralakṣaṇāḥ /
Matsyapurāṇa
MPur, 154, 278.1 kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ /