Occurrences
Atharvaveda (Paippalāda)
Vārāhaśrautasūtra
Ṛgveda
Atharvaveda (Paippalāda)
AVP, 12, 14, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 1.5 yenā samatsu sāsahy ava sthirā tanuhi bhūri śardhatām /
Ṛgveda
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 23, 12.2 bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 2, 30, 8.2 tyaṃ cicchardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām //
ṚV, 5, 56, 1.1 agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ /
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 42, 4.2 kuvit samasya jenyasya śardhato 'bhiśaster avasparat //
ṚV, 7, 18, 5.2 śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ //
ṚV, 7, 18, 16.1 ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām /
ṚV, 7, 18, 18.1 śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim /
ṚV, 7, 32, 7.1 bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ /
ṚV, 7, 34, 18.1 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ //
ṚV, 8, 2, 15.1 mā na indra pīyatnave mā śardhate parā dāḥ /
ṚV, 8, 19, 20.2 ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ //
ṚV, 8, 43, 32.2 śardhan tamāṃsi jighnase //
ṚV, 8, 60, 12.1 yena vaṃsāma pṛtanāsu śardhatas taranto arya ādiśaḥ /
ṚV, 9, 100, 8.2 śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe //
ṚV, 10, 69, 12.2 sa no ajāmīṃr uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva //