Occurrences

Ṛgveda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Mṛgendraṭīkā
Śivasūtravārtika
Gorakṣaśataka

Ṛgveda
ṚV, 7, 89, 2.1 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 665.2 mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān //
Daśakumāracarita
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
Kumārasaṃbhava
KumSaṃ, 8, 68.1 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari /
Matsyapurāṇa
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 155, 20.2 kopakampitamūrdhā ca prasphuraddaśanacchadā //
Viṣṇupurāṇa
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 5, 34, 44.2 taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 12.0 prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 1.0 prāṇasya prasphuracchāktasaurabhāveśasaṃskṛtaḥ //
Gorakṣaśataka
GorŚ, 1, 49.1 prasphuradbhujagākārā padmatantunibhā śubhā /