Occurrences

Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Śatakatraya
Kathāsaritsāgara
Rasikapriyā
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 3, 13.0 daśaitāḥ sampāditā bhavanti //
Carakasaṃhitā
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Cik., 23, 135.1 gūḍhasampāditaṃ vṛttaṃ pīḍitaṃ lambitārpitam /
Mahābhārata
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 8, 26, 8.2 sampāditaṃ brahmavidā pūrvam eva purodhasā //
MBh, 12, 238, 7.1 dhyānoparamaṇaṃ kṛtvā vidyāsampāditaṃ manaḥ /
Rāmāyaṇa
Rām, Yu, 103, 5.2 daivasampādito doṣo mānuṣeṇa mayā jitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 91.2 sā ca sampāditāmātyaiḥ śatānīkasya śāsanāt //
BKŚS, 5, 275.2 tac ca sampāditaṃ sarvam acireṇa rumaṇvatā //
BKŚS, 10, 1.1 atha sampāditaṃ tatra yātrāsthena rumaṇvatā /
BKŚS, 18, 366.1 mama tv āsīt pratijñāyāḥ kiyatsampāditaṃ mayā /
Daśakumāracarita
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 2, 2, 310.1 śrutvaiva ca tvadanubhāvapratyayād anatitrasnunā tena tattathaiva sampāditam //
DKCar, 2, 6, 208.1 harṣābhyupetayā cānayā tathaiva sampāditam //
Divyāvadāna
Divyāv, 7, 148.0 tayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍakā sampāditā //
Kirātārjunīya
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Suśrutasaṃhitā
Su, Utt., 12, 27.1 sampāditasya vidhinā kṛtsnena syandaghātinā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
Śatakatraya
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
ŚTr, 3, 70.2 sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim //
Kathāsaritsāgara
KSS, 5, 3, 206.1 balīn dikṣu ca vikṣipya sampāditatadarcanaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.1 tannandano nirjitapūrvarājacāritrasampāditamedinīkaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 54.1 upavāso vrataṃ homo dvijasampāditāni vai /
ParDhSmṛti, 6, 55.1 sarvān kāmān avāpnoti dvijasampāditair iha /
ParDhSmṛti, 6, 64.1 viprasampāditaṃ yasya sampūrṇaṃ tasya tat phalam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 70.2, 2.0 saṃsādhitaḥ mardanapuṭanādibhiḥ susampāditaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 8.1 tena sampāditā lokāstapasā sasurāsurāḥ /