Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 14.2 gāyatrīṃ triṣṭubhaṃ jagatīm anuṣṭubhaṃ bṛhadarkīṃ yajamānāya svar ābharantīm //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 13.6 prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.3 prāṇāpānābhyāṃ balam ābharantī svasā devānāṃ subhagā mekhaleyam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.2 prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 2.9 ūrjaṃ pṛthivyā rasam ābharantaḥ /
TB, 1, 2, 1, 3.9 tasyedaṃ vihatam ābharantaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 10.0 viśvadānīm ābharanta iti svayam idhmahasto yajamāno vihāram abhyeti //
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 2.1 svayaṃ yajamāna idhmān āharati viśvadānīm ābharanto nātureṇa manasā /
ĀpŚS, 6, 25, 7.1 viśvadānīm ābharanto 'nātureṇa manasā /
Ṛgveda
ṚV, 5, 79, 3.1 sā no adyābharadvasur vy ucchā duhitar divaḥ /