Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 3, 18, 1.1 imāṃ khanāmy oṣadhiṃ vīrudhāṃ balavattamām /
AVŚ, 7, 38, 1.1 idam khanāmi bheṣajaṃ māṃpaśyam abhirorudam /
Kauśikasūtra
KauśS, 4, 12, 12.0 bhagena mā nyastikedaṃ khanāmīti sauvarcalam oṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.1 rakṣohaṇo valagahano vaiṣṇavān khanāmi /
TS, 6, 2, 11, 6.0 rakṣohaṇo valagahano vaiṣṇavān khanāmīty āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 28.2 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmi /
VSM, 12, 95.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
VSM, 12, 100.1 dīrghāyus ta oṣadhe khanitā yasmai ca tvā khanāmyaham /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 4.1 sa vai khanāmi khanāma iti khanati /
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
Ṛgveda
ṚV, 10, 97, 20.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 145, 1.1 imāṃ khanāmy oṣadhiṃ vīrudham balavattamām /