Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā

Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
Jaiminīyabrāhmaṇa
JB, 1, 23, 4.0 suhutaṃ devān rādhayānīti ha praśaśaṃsa //
JB, 1, 23, 9.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 4.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 9.0 suhutaṃ devān rādhayāni iti haiva praśaśaṃsa //
Mahābhārata
MBh, 1, 57, 75.16 dāśarājastu tad vākyaṃ praśaśaṃsa nananda ca /
MBh, 3, 235, 12.2 mokṣayāmāsa tān sarvān gandharvān praśaśaṃsa ca //
MBh, 4, 64, 11.2 praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ //
MBh, 7, 121, 40.2 vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham //
MBh, 8, 69, 30.2 praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau //
MBh, 8, 69, 34.1 evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam /
MBh, 15, 19, 2.2 sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ //
Rāmāyaṇa
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ār, 21, 6.2 praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam //
Rām, Ār, 44, 14.2 vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha //
Rām, Ki, 3, 3.2 ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca //
Rām, Ki, 11, 1.2 sugrīvaḥ pūjayāṃcakre rāghavaṃ praśaśaṃsa ca //
Rām, Su, 13, 52.2 jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum //
Matsyapurāṇa
MPur, 154, 296.2 tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca //
Bhāratamañjarī
BhāMañj, 6, 488.1 bhīṣmastatkarmatuṣṭo 'tha praśaśaṃsa dhanaṃjayam /
BhāMañj, 11, 63.2 paryantagrasitāvyaktabhāṣitaiḥ praśaśaṃsa tān //
BhāMañj, 13, 72.1 praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ /
BhāMañj, 13, 757.2 jīvanmuktadaśāṃ tasya prahlādaḥ praśaśaṃsa tām //
BhāMañj, 13, 1557.2 gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ //
BhāMañj, 14, 155.2 ānandanirbharastasya praśaśaṃsa parākramam //
Kathāsaritsāgara
KSS, 5, 1, 169.2 iti cāntikam āyāntaṃ praśaśaṃsa purohitam //
Narmamālā
KṣNarm, 2, 100.2 praśaśaṃsa sahāyasya niyogī harṣanirbharaḥ //