Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
Atharvaprāyaścittāni
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
Atharvaveda (Paippalāda)
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 12, 19, 5.1 cakṣuḥ sūrya punar dehi vāta prāṇaṃ sam īraya /
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 6, 107, 1.1 viśvajit trāyamāṇāyai mā pari dehi /
AVŚ, 6, 107, 2.1 trāyamāṇe viśvajite mā pari dehi /
AVŚ, 6, 107, 3.1 viśvajit kalyāṇyai mā pari dehi /
AVŚ, 6, 107, 4.1 kalyāṇi sarvavide mā pari dehi /
AVŚ, 14, 1, 25.1 parā dehi śāmulyaṃ brahmabhyo vibhajā vasu /
AVŚ, 18, 3, 70.1 punar dehi vanaspate ya eṣa nihitas tvayi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 3.2 hiraṇyaśṛṅgaṃ varuṇaṃ prapadye tīrthaṃ me dehi yācitaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 49.1 bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta //
BaudhGS, 2, 5, 50.1 bhikṣāṃ bhavati dehīti rājanyaḥ //
BaudhGS, 2, 5, 51.1 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 2.0 adhvaryo devayajanaṃ me dehīty adhvaryum //
BaudhŚS, 2, 2, 5.0 brahman devayajanaṃ me dehīti brahmāṇam //
BaudhŚS, 2, 2, 8.0 hotar devayajanaṃ me dehīti hotāram //
BaudhŚS, 2, 2, 11.0 udgātar devayajanaṃ me dehīty udgātāram //
BaudhŚS, 2, 2, 14.0 sadasya devayajanaṃ me dehīti sadasyam //
Chāndogyopaniṣad
ChU, 1, 10, 3.1 eteṣāṃ me dehīti hovāca /
Jaiminigṛhyasūtra
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 12, 39.0 bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti //
JaimGS, 1, 12, 40.0 bhavanmadhyamayā rājanyo bhikṣāṃ bhavati dehīti //
JaimGS, 1, 12, 41.0 bhavadantyayā vaiśyo dehi bhikṣāṃ bhavatīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 8.3 tan me tvayi tan me punar dehīti /
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 16.4 tan me punar dehīti /
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 10.4 tan me punar dehīti /
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 14.4 tan me punar dehīti /
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 24, 8.3 sa me tvayi tan me punar dehīti /
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 8.4 tan me punar dehīti /
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 17.4 tan me punar dehīti /
Jaiminīyabrāhmaṇa
JB, 3, 122, 7.0 sa hovāca sa vai me sukanyāṃ dehīti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 18.0 athainaṃ devayajanaṃ yācati udgātar devayajanaṃ me dehīti //
Kauśikasūtra
KauśS, 7, 8, 16.0 bhavati bhikṣāṃ dehīti brāhmaṇaś caret //
KauśS, 7, 8, 18.0 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
KauśS, 10, 5, 20.0 parā dehīti vādhūyaṃ dadatam anumantrayate //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
KauśS, 13, 25, 4.6 tasya no dehi jīvasa ity etena sūktena juhuyāt //
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 40.0 dehi ma iti juhoti //
Kāṭhakasaṃhitā
KS, 7, 11, 22.0 tan me punar dehīti //
KS, 7, 11, 31.0 tāṃ me punar dehīti //
KS, 7, 11, 37.0 tan me punar dehīti //
KS, 19, 12, 31.0 annapate annasya no dehīty annam evāsmai svadayati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 5, 14, 25.1 prajāṃ me naryājugupas tāṃ me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 10, 2, 7.1 dehi me dadāmi te ni me dhehi ni te dadhau /
MS, 2, 3, 4, 2.1 tenāsmā amuṣmā āyur dehi //
MS, 2, 3, 4, 4.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 10.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 12.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 5, 27.0 agner āyur asi tenāsmā amuṣmā āyur dehīti //
MS, 2, 10, 1, 7.7 annapate annasya no dehy anamīvasya śuṣmiṇaḥ /
Mānavagṛhyasūtra
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
Taittirīyasaṃhitā
TS, 1, 5, 5, 14.1 āyur me dehi //
TS, 1, 5, 5, 16.1 varco me dehi //
TS, 1, 5, 7, 37.1 āyur me dehīti āha //
TS, 1, 5, 7, 40.1 varco me dehīti āha //
TS, 1, 8, 4, 5.1 dehi me //
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 5, 2, 2, 1.1 annapate 'nnasya no dehīty āha //
Taittirīyāraṇyaka
TĀ, 5, 7, 3.8 yathā brūyād amuṣmai dehīti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 3, 17.2 āyurdā agne 'sy āyur me dehi /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 50.1 dehi me dadāmi te ni me dhehi ni te dadhe /
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 10, 2.1 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.2 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 2.3 vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.4 vṛṣaseno 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 10, 3.7 apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.8 apāṃ patir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 3.9 apāṃ garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.10 apāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 11, 83.1 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 5.1 annapate annasya no dehīti dvitīyām //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 16, 5.1 dadhimadhughṛtamiśram annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 6, 6, 4, 7.1 annapate 'nnasya no dehīti /
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Ṛgveda
ṚV, 3, 14, 6.2 tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne //
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 71, 3.2 rayiṃ dehi viśvavāram //
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 10, 14, 11.2 tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi //
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra gā dehi /
ṚV, 10, 85, 29.1 parā dehi śāmulyam brahmabhyo vi bhajā vasu /
ṚV, 10, 98, 4.1 ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram /
ṚV, 10, 186, 3.2 tato no dehi jīvase //
Arthaśāstra
ArthaŚ, 2, 10, 29.1 dehi ityarthanā //
Avadānaśataka
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
Mahābhārata
MBh, 1, 39, 19.3 daśako prastaṃ me dehi dhanaṃ pannagasattama /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 77, 13.2 sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa //
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 105, 7.31 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama /
MBh, 1, 114, 2.13 sā taṃ vihasyamānāpi putraṃ dehyabravīd idam //
MBh, 1, 114, 9.4 sā salajjā vihasyāha putraṃ dehi surottama /
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 157, 12.1 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram /
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 207, 16.3 dehi me khalvimāṃ rājan kṣatriyāya mahātmane /
MBh, 1, 212, 1.268 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi /
MBh, 3, 70, 24.1 bāhukas tam uvācātha dehi vidyām imāṃ mama /
MBh, 3, 147, 14.1 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam /
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 286, 14.1 amoghāṃ dehi me śaktim amitravinibarhiṇīm /
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 3, 294, 4.2 etad utkṛtya me dehi yadi satyavrato bhavān //
MBh, 3, 294, 21.2 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava /
MBh, 5, 31, 20.1 bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana /
MBh, 5, 112, 14.2 aṣṭau śatāni me dehi hayānāṃ candravarcasām //
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 193, 19.1 dehi yuddhaṃ narapate mamādya raṇamūrdhani /
MBh, 7, 172, 72.2 sudurlabhān dehi varānmameṣṭān abhiṣṭutaḥ pratikārṣīśca mā mām //
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 9, 50, 28.2 dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn //
MBh, 12, 1, 31.2 caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam //
MBh, 12, 15, 53.1 yaja dehi prajā rakṣa dharmaṃ samanupālaya /
MBh, 12, 192, 41.2 kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kvacit /
MBh, 12, 192, 70.2 kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham //
MBh, 12, 329, 44.3 aditiṃ cāvocad bhikṣāṃ dehīti /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 13, 4, 12.3 ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava //
MBh, 13, 58, 6.1 etāni puruṣavyāghra sādhubhyo dehi nityadā /
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 62, 43.3 anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ //
MBh, 13, 95, 8.3 dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 8.3 dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ //
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 121, 23.1 ramasvaidhasva modasva dehi caiva yajasva ca /
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 54, 26.2 uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ //
MBh, 14, 54, 27.2 anyam asmai varaṃ dehītyasakṛd bhṛgunandana //
MBh, 14, 56, 15.3 gaccha madvacanād devīṃ brūhi dehīti sattama //
MBh, 14, 93, 30.2 saktūn imān pragṛhya tvaṃ dehi viprāya sattama /
Manusmṛti
ManuS, 8, 52.1 apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
Rāmāyaṇa
Rām, Bā, 52, 9.3 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija //
Rām, Ay, 27, 31.2 dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram //
Rām, Ay, 100, 15.2 yajasva dehi dīkṣasva tapas tapyasva saṃtyaja //
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Utt, 83, 10.2 chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ /
Agnipurāṇa
AgniPur, 2, 6.2 sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat //
AgniPur, 2, 7.2 tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano //
AgniPur, 2, 8.2 ūce dehi bṛhat sthānaṃ prākṣipaccāmbudhau tataḥ //
AgniPur, 4, 9.2 padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt //
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 9, 12.2 sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //
AgniPur, 9, 19.1 rāmadūto rāghavāya sītāṃ dehi mariṣyasi /
AgniPur, 9, 28.2 rāmāya dehi sītāṃ tvam ityuktenāsahāyavān //
AgniPur, 13, 27.2 yudhiṣṭhirāyārdharājyaṃ dehi grāmāṃś ca pañca vā //
Bhallaṭaśataka
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
BKŚS, 5, 57.2 mārgitaś ca mayā dehi svāmine naḥ prajā iti //
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 23, 64.1 dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ /
Daśakumāracarita
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
Harivaṃśa
HV, 29, 20.2 nivṛttaṃ cābravīt kṛṣṇaṃ ratnaṃ dehīti lāṅgalī //
Kumārasaṃbhava
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.1 sahiṣye virahaṃ nātha dehy adṛśyāñjanaṃ mama /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.11 dakṣiṇadakṣiṇasyai dehi /
Kūrmapurāṇa
KūPur, 1, 23, 83.2 sureśasadṛśaṃ putraṃ dehi dānavasūdana //
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 1, 33, 31.1 caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 41, 20.2 ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam //
KūPur, 2, 41, 30.2 tāvadāyurmahādeva dehīti varamīśvara //
Liṅgapurāṇa
LiPur, 1, 23, 50.2 tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt //
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 85, 13.2 matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara //
LiPur, 1, 107, 5.2 mātarmātarmahābhāge mama dehi tapasvini //
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 91.2 tasmai mālām imāṃ dehi praṇipatya yathāvidhi //
LiPur, 2, 5, 96.1 anayor ekam uddiśya dehi mālāmimāṃ śubhe /
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
Matsyapurāṇa
MPur, 10, 14.1 pṛthur apyavadad vākyam īpsitaṃ dehi suvrate /
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 21, 14.1 putraṃ me dehi deveśa mahābalaparākramam /
MPur, 21, 15.1 sarvasattvarutajñaṃ me dehi yoginamātmajam /
MPur, 24, 65.2 jarāṃ mā dehi navayā tanvā me yauvanātsukhī //
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 44, 5.2 sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara /
MPur, 85, 7.1 mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai /
MPur, 102, 12.1 mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam /
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
MPur, 147, 2.2 putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt //
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 148, 21.1 etanme dehi deveśa nānyo me rocate varaḥ /
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
MPur, 170, 11.1 ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava /
Tantrākhyāyikā
TAkhy, 2, 86.1 tatheme luñcitā bhadre luñcitān eva dehi me //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
TAkhy, 2, 283.1 dhanaṃ me dehīti //
Viṣṇupurāṇa
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 1, 4, 43.2 samuddhara bhavāyeśa śaṃ no dehyabjalocana //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 8, 4.1 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 13, 25.2 dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam /
ViPur, 1, 13, 68.2 dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ //
ViPur, 1, 15, 17.1 anujñāṃ dehi bhagavan vrajāmi tridaśālayam /
ViPur, 3, 5, 27.2 yajūṃṣi tāni me dehi yāni santi na me gurau //
Yājñavalkyasmṛti
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
Śatakatraya
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 4, 24, 44.1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
Bhāratamañjarī
BhāMañj, 1, 47.2 mahyaṃ dehīti tacchrutvā pratiśrutya jagāma saḥ //
BhāMañj, 1, 622.2 rājyārdhaṃ tatsakhe dehītyavadatsaralāśayaḥ //
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 881.2 patiṃ dehīti varadaṃ yayāce candraśekharam //
BhāMañj, 1, 989.2 dehi me kṣetrajaṃ putraṃ kule nastvaṃ parāyaṇam //
BhāMañj, 5, 438.1 hayānāṃ śyāmakarṇānāṃ dehi tena nṛpātmajām /
BhāMañj, 5, 446.2 aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe //
BhāMañj, 13, 476.2 sarvaṃ dehi nijaṃ mahyaṃ śīlaṃ śīlavatāṃ vara //
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 13, 1567.2 kanakaṃ dehi viprebhyo dānānāmuttamaṃ hi tat //
BhāMañj, 13, 1657.1 śrutveti dharmatanaye dehi dehagatiṃ punaḥ /
Garuḍapurāṇa
GarPur, 1, 84, 23.1 piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 109, 25.1 śikṣayanti ca yācante dehīti kṛpaṇā janāḥ /
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 143, 33.1 svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati /
GarPur, 1, 143, 36.1 rāmadūto 'smi hanumāndehi rāmāya maithilīm /
Gītagovinda
GītGov, 3, 15.2 dehi sundari darśanam mama manmathena dunomi //
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 4.1 satyam eva asi yadi sudati mayi kopinī dehi kharanakharaśaraghātam /
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 14.1 smaragaralakhaṇḍanam mama śirasi maṇḍanam dehi padapallavam udāram /
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
Hitopadeśa
Hitop, 3, 102.8 vīravaro brūte pratyahaṃ suvarṇapañcaśatāni dehi /
Kathāsaritsāgara
KSS, 1, 2, 66.2 tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye //
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 1, 4, 64.2 upakośāvadaddehi tanme bhartrārpitaṃ dhanam //
KSS, 1, 7, 85.2 adya prāpto mayā rājan putras tad dehi me snuṣām //
KSS, 1, 7, 99.1 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
KSS, 1, 7, 100.2 tarhi putrāya rājanme dehi svāṃ tanayāmiti //
KSS, 2, 2, 161.2 yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti //
KSS, 2, 4, 163.2 ahaṃ ca te 'tra jananī tanme dehi sutāphalam //
KSS, 3, 3, 82.2 dehi māṃ tāta mā bhūtte mannimittamupadravaḥ //
KSS, 3, 4, 161.1 tuṣṭāsi yadi taddevi dehi me varamīpsitam /
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 275.2 tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani //
KSS, 3, 5, 45.2 tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca //
KSS, 3, 6, 153.1 tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
KSS, 4, 2, 20.2 tad aputrāya me dehi deva putraṃ guṇānvitam //
KSS, 5, 1, 172.2 mahārgham iti cenmūlyaṃ yathāsaṃbhavi dehi me //
KSS, 5, 1, 182.2 gṛhṇīṣva svān alaṃkārāṃstanme dehi nijaṃ dhanam //
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 2, 210.1 tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
KSS, 5, 2, 242.2 śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam //
Kṛṣiparāśara
KṛṣiPar, 1, 140.2 carācaradhṛte devi dehi me vāñchitaṃ phalam //
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 186.1 karāvalambanaṃ dehi śrīkṛṣṇa kamalekṣaṇa /
Rasaratnasamuccaya
RRS, 5, 56.2 kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //
RRS, 5, 57.1 amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /
Rasaratnākara
RRĀ, Ras.kh., 8, 89.2 sā vakti bhojanaṃ dehi yadīcchasi samīhitam //
Rasendracintāmaṇi
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
Rasārṇava
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
Ānandakanda
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 12, 104.2 brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 18.2 tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 55.2 sabalasya nṛpasyāsya dehi bhojanam uttamam //
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
GokPurS, 8, 76.1 jñānaṃ dehi mahādeva tīrthaṃ śreṣṭhaṃ bhaved idam /
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 38.3 mātṛśāpavimokṣaṃ ca dehi me parameśvara //
GokPurS, 12, 28.3 tvayi sāyujyam icchāmi tad dehi bhagavan mama //
Haribhaktivilāsa
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
HBhVil, 5, 250.1 anujñāṃ dehi bhagavan bahir yoge mama prabho /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 138.0 [... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 140.0 [... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 144.0 śrotradāś śrotraṃ me dehīti śrotram evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 146.0 āyuṣe naḥ punar dehīty āyur evātman dadhate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 138.2 dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 29.2 yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //
SkPur (Rkh), Revākhaṇḍa, 56, 86.1 śrīphalāni ca puṣpāṇi bahūnyanyāni dehi me //
SkPur (Rkh), Revākhaṇḍa, 56, 89.2 uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 6.2 prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 76, 5.3 dehi putraṃ bhagavati satyaśaucaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 192, 58.2 śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 172.2 kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho //
SkPur (Rkh), Revākhaṇḍa, 218, 14.2 dakṣiṇāṃ dehi me vipra kalmaṣāṃ dhenumuttamām //
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
Uḍḍāmareśvaratantra
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 7, 6.1 balam āyuś ca me dehi pāpaṃ me naya dūrataḥ /
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /
UḍḍT, 9, 61.1 uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā /
UḍḍT, 9, 61.1 uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā /
UḍḍT, 10, 6.2 oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //