Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 67, 2.1 indras tvākhanat prathamo varuṇasya duhitṛbhyaḥ /
AVP, 4, 5, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVP, 4, 16, 2.1 apsarā mūlam akhanad gandharvaḥ pary abravīt /
Atharvaveda (Śaunaka)
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 4, 4, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 6, 137, 1.1 yāṃ jamadagnir akhanad duhitre keśavardhanīm /
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
Kauśikasūtra
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
Maitrāyaṇīsaṃhitā
MS, 3, 1, 8, 6.0 anayā vai sa tad asyām akhanat //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
Mahābhārata
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 14, 57, 24.1 sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā /