Occurrences

Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrasāra
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
Mahābhārata
MBh, 3, 18, 17.1 tasya varma vibhidyāśu sa bāṇo matsuteritaḥ /
MBh, 7, 39, 10.1 tasyorastūrṇam āsādya jatrudeśe vibhidya tam /
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 8, 66, 29.2 śareṇa ghoreṇa punaś ca pāṇḍavaṃ vibhidya karṇo 'bhyanadaj jahāsa ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
Kirātārjunīya
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kāmasūtra
KāSū, 1, 5, 14.1 āyatimantaṃ vā vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati //
Liṅgapurāṇa
LiPur, 2, 21, 21.2 vāmaṃ trayodaśavidhair vibhidya vitataṃ prabhum //
LiPur, 2, 37, 8.2 kāṃsyapātraṃ śatapalaṃ vibhidyaikādaśāṃśakam //
Garuḍapurāṇa
GarPur, 1, 32, 12.2 vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram //
Hitopadeśa
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Kathāsaritsāgara
KSS, 1, 2, 10.2 mayā tato vibhidyoruṃ raktabindurnipātitaḥ //
Tantrasāra
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 8.1 samalokānvibhidyemānbhagavānnīlalohitaḥ /