Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Tantrāloka

Aitareyabrāhmaṇa
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 41.1 yā vaśā udakalpayan devā yajñād udetya /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 24.0 ādita eva tīrthe snātvodetyāhataṃ vāsaḥ paridhāya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 14.2 tūṣṇīm eva tīrthe snātvodetya tūṣṇīṃ pālāśīṃ samidham ādadhāti //
Chāndogyopaniṣad
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 15.0 udetya gṛhapatiḥ somopanahanaṃ paridadhīta //
DrāhŚS, 12, 4, 3.0 vimuktāsu praṇītāsu samidha ādadhyād yathāvabhṛthād udetya //
DrāhŚS, 15, 3, 20.0 avabhṛthād udetyānuṣyād yajñaśeṣam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 355, 20.0 avabhṛthād udetya punar dīkṣeta //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 1.0 patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante //
PB, 9, 5, 12.0 avabhṛthād udetya punar dīkṣeta //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 2.2 atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma /
ŚBM, 4, 5, 10, 6.3 athāvabhṛthād evodetya punar dīkṣeta /
ŚBM, 4, 5, 10, 7.6 athāvabhṛthād evodetya punar dīkṣeta /
Tantrāloka
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /