Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Kathāsaritsāgara

Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
Carakasaṃhitā
Ca, Cik., 3, 273.1 vikṣipyāmāśayoṣmāṇaṃ yasmādgatvā rasaṃ nṛṇām /
Mahābhārata
MBh, 1, 140, 2.3 talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt /
MBh, 3, 186, 5.2 vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ //
MBh, 6, 79, 47.1 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke /
MBh, 7, 121, 13.1 sa vikṣipyārjunastīkṣṇān saindhavapreṣitāñ śarān /
MBh, 7, 149, 23.1 alaṃbalo 'pi vikṣipya samutkṣipya ca rākṣasam /
MBh, 11, 18, 27.1 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau /
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /
Rāmāyaṇa
Rām, Ār, 64, 18.2 vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale //
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Bhāratamañjarī
BhāMañj, 7, 388.1 śastravṛṣṭiṃ tadutsṛṣṭāṃ śarairvikṣipya sātyakiḥ /
Kathāsaritsāgara
KSS, 5, 3, 206.1 balīn dikṣu ca vikṣipya sampāditatadarcanaḥ /