Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Śukasaptati
Rasakāmadhenu

Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 3, 10, 5.1 indro 'py aśrunipātena surabhyā pratibodhitaḥ /
MBh, 3, 266, 3.2 mahīdharasthaḥ śītena sahasā pratibodhitaḥ //
MBh, 12, 161, 43.2 bhūyaśca taistaiḥ pratibodhitāni mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ //
MBh, 12, 339, 20.2 evaṃ sa eva bhagavāñjñānena pratibodhitaḥ //
Rāmāyaṇa
Rām, Ay, 50, 3.1 sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ /
Rām, Ay, 82, 7.2 mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ //
Rām, Yu, 48, 57.1 kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ /
Rām, Yu, 48, 58.2 yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ //
Amaruśataka
AmaruŚ, 1, 67.2 sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 59.2 akālakaumudīṃ cemāṃ paśyāmi pratibodhitaḥ //
BKŚS, 20, 76.1 sukhasupteti cānena na sā strī pratibodhitā /
Harivaṃśa
HV, 12, 33.1 yūyaṃ vai pitaro 'smākaṃ yair vayaṃ pratibodhitāḥ /
Matsyapurāṇa
MPur, 154, 28.1 atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ /
MPur, 155, 15.1 anekaiścāṭubhirdevī devena pratibodhitā /
Tantrākhyāyikā
TAkhy, 2, 375.1 bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 11, 16, 8.1 sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ /
Śukasaptati
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 11, 8.2 tena pratibodhitena ca kiṃ kriyate nu khalu ajñena //
Rasakāmadhenu
RKDh, 1, 2, 60.10 viḍasaṃjñāṃ tu labhate taditi pratibodhitam //