Occurrences

Baudhāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Rājanighaṇṭu

Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 12.0 agne gṛhapate śundhasvety etaiḥ pañcabhiḥ paryukṣaṇaparisamūhanoparipuṣpakaraṇair agnīn alaṃkaroti purastād upariṣṭāc ca //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 1, 3, 3, 29.1 adhastād upājya dohāv alaṃkaroti /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /