Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Kauṣītakyupaniṣad
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka

Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 10.1 athainaṃ snātam alaṃkurvanti //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
Kauṣītakyupaniṣad
KU, 1, 4.18 taṃ brahmālaṅkāreṇālaṃkurvanti /
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 1.1 parisamūhanenāgnīn alaṃkurvanti //
ĀpŚS, 20, 15, 7.1 patnayo 'śvam alaṃkurvanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 2.0 taṃ brahmālaṅkāreṇālaṃkurvanti //