Occurrences

Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Vaitānasūtra
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti vā /
VaitS, 8, 2, 5.1 tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibhraṃśayajñe śrāyanta iva sūryam iti //
VaitS, 8, 3, 9.1 sākamedhasya tam indraṃ vājayāmasi śrāyanta iva sūryam iti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
VaitS, 8, 3, 19.1 abhyāsaṅgyapañcaśāradīyayoḥ śrāyanta iva sūryam iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
Ṛgveda
ṚV, 8, 99, 3.1 śrāyanta iva sūryaṃ viśved indrasya bhakṣata /