Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Carakasaṃhitā
Harivaṃśa
Matsyapurāṇa
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 18, 3, 17.2 āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
Kauśikasūtra
KauśS, 8, 9, 10.4 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 8.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti //
Kāṭhakasaṃhitā
KS, 9, 11, 11.0 tam ūrdhvam āpyāyamānaṃ devā ūrdhvā anvāpyāyanta //
KS, 11, 3, 52.0 so 'mum evāpyāyamānam anvāpyāyata //
KS, 11, 3, 55.0 so 'mum evāpyāyamānam anvāpyāyate //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 7, 32.0 so 'mum āpyāyamānam anvāpyāyata //
MS, 2, 2, 7, 37.0 amum evāpyāyamānam anvāpyāyate //
MS, 2, 7, 14, 13.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
Mānavagṛhyasūtra
MānGS, 2, 1, 13.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ //
Taittirīyasaṃhitā
TS, 1, 7, 5, 4.1 dhruvām āpyāyamānāṃ yajño 'nvāpyāyate //
TS, 1, 7, 5, 10.1 tām āpyāyamānāṃ yajño 'nvāpyāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 113.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
Ṛgveda
ṚV, 1, 91, 18.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
ṚV, 10, 18, 2.2 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ //
Carakasaṃhitā
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Harivaṃśa
HV, 20, 13.2 āpyāyamānaṃ lokāṃs trīn bhāvayāmāsa sarvataḥ //
Matsyapurāṇa
MPur, 141, 23.2 suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 27.1 suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.4 āpyāyamānaḥ cīyamānaḥ /