Occurrences

Baudhāyanaśrautasūtra
Mānavagṛhyasūtra
Āśvālāyanaśrautasūtra
Aṣṭasāhasrikā
Saddharmapuṇḍarīkasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 2, 7.0 api vānyonyaṃ vācayanti yady adhīyanto bhavanti //
Mānavagṛhyasūtra
MānGS, 1, 6, 4.0 āpohiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brāhmaṇān svasti vācayanti dhānābhir brāhmaṇān svasti vācayanti //
MānGS, 1, 6, 4.0 āpohiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brāhmaṇān svasti vācayanti dhānābhir brāhmaṇān svasti vācayanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
Aṣṭasāhasrikā
ASāh, 3, 12.16 te codgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti upadeśayanti upadiśanti uddiśanti svādhyāyanti /
ASāh, 12, 1.8 ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //