Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 7, 3.0 taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 7, 12.0 saṃtatam ṛcā vaṣaṭkṛtyaṃ saṃtatyai //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
Gopathabrāhmaṇa
GB, 2, 3, 3, 5.0 tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
GB, 2, 3, 3, 8.0 tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
GB, 2, 3, 4, 4.0 saṃtatam ṛcā vaṣaṭkṛtyam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 3.0 vaṣaṭkṛtyopasparśanam //