Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 13, 12, 15.0 madhu vāśayed ghṛtaṃ vā yathohuṣo vahaṃ pratyanakti tathā tat //
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //