Occurrences

Amaruśataka
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasendracintāmaṇi
Tantrasāra
Haribhaktivilāsa
Haṃsadūta
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Amaruśataka
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
Viṣṇupurāṇa
ViPur, 5, 20, 74.1 keśeṣvākṛṣya vigalatkirīṭam avanītale /
Bhāratamañjarī
BhāMañj, 8, 72.1 smartāsi vigaladdarpo nirjitaḥ savyasācinā /
BhāMañj, 8, 161.2 rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ //
Kathāsaritsāgara
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 2, 4, 57.2 unmattaveṣo vigaladbāṣpo yaugandharāyaṇaḥ //
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
Narmamālā
KṣNarm, 1, 82.1 lekhapattrāṇi vigalallocanaḥ parivācayan /
Rasendracintāmaṇi
RCint, 8, 142.2 tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //
Tantrasāra
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
Haribhaktivilāsa
HBhVil, 5, 196.1 visraṃsatkavarīkalāpavigalatphullaprasūnasravanmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ /
Haṃsadūta
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /