Occurrences

Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā
Kathāsaritsāgara
Rasendracūḍāmaṇi
Āyurvedadīpikā
Śukasaptati
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 15.0 saiṣāgnyanvādhānasya sthānaṃ pratyeti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 7.0 pratyeti vāg bhūr bhuvaḥ svar om ity āvartiṣu //
Kauṣītakibrāhmaṇa
KauṣB, 7, 9, 9.0 imaṃ vai lokam udayanīyena pratyeti //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 5.15 priyeṇaivainaṃ dhāmnā pratyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 3.1 samidhaḥ kṛtvā pratyeti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 5, 6.0 tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
Carakasaṃhitā
Ca, Cik., 3, 67.2 dinadvayaṃ yo viśramya pratyeti sa caturthakaḥ //
Mahābhārata
MBh, 12, 103, 31.2 asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ //
Suśrutasaṃhitā
Su, Cik., 35, 26.2 pratyeti vīryaṃ tvanilair apānādyair vinīyate //
Su, Cik., 36, 27.1 na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ /
Su, Cik., 37, 67.1 sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu /
Su, Utt., 17, 81.2 doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ //
Kathāsaritsāgara
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
Rasendracūḍāmaṇi
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
Śukasaptati
Śusa, 9, 4.8 yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //