Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāvyādarśa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 17.2 saruk saparikartaśca kṛcchrān nirgacchati svanam //
AHS, Utt., 31, 23.1 kṛcchrān nirgacchati vyādhirayaṃ ruddhagudo mataḥ /
Divyāvadāna
Divyāv, 2, 393.0 anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṃ nirgacchati //
Divyāv, 5, 27.0 sa samprasthitaḥ yāvadrājā hastiskandhārūḍho nirgacchati //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā gā iti karomi kim //
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 13, 62.1 pravāhaṇātisārābhyāṃ nirgacchati gudaṃ bahiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
Rasārṇava
RArṇ, 12, 192.2 nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //
Ānandakanda
ĀK, 1, 23, 418.1 nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate /
Mugdhāvabodhinī
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
Rasārṇavakalpa
RAK, 1, 432.2 tato nirgacchati siddhiḥ sūryatejasamaprabham //