Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa

Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 2.2 taṃ gacchāmeti /
Mahābhārata
MBh, 1, 13, 14.3 saṃtānaprakṣayād brahmann adho gacchāma medinīm /
MBh, 1, 142, 33.2 śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ //
MBh, 1, 156, 6.1 te vayaṃ sādhu pāñcālān gacchāma yadi manyase /
MBh, 3, 25, 12.3 gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ //
MBh, 3, 153, 16.2 gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ //
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 5, 81, 68.2 etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava //
MBh, 6, 60, 60.1 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum /
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 16, 4, 46.2 rāmasya padam anviccha tatra gacchāma yatra saḥ //
Rāmāyaṇa
Rām, Ki, 12, 13.1 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ /
Rām, Utt, 97, 14.2 saputradārāḥ kākutstha samaṃ gacchāma satpatham //
Kūrmapurāṇa
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 24.1 vṛndāvanamitaḥ sthānāttasmādgacchāma māciram /