Occurrences

Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Rasaratnasamuccaya
Āyurvedadīpikā
Parāśaradharmasaṃhitā

Jaiminīyabrāhmaṇa
JB, 1, 61, 9.0 ananugato vā eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 5.0 amum evāyam abhy anugacchati //
JB, 1, 241, 7.0 amuṃ hy evāyam abhy anugacchati //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 15.0 āgnīdhrād anugacchati sunvan //
Kāṭhakasaṃhitā
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 10, 3, 3, 8.1 yadā vā agnir anugacchati vāyuṃ tarhy anūdvāti /
Avadānaśataka
AvŚat, 22, 1.8 bhagavantaṃ ca gacchantam anugacchati tiṣṭhantaṃ tiṣṭhati /
Buddhacarita
BCar, 4, 50.2 pṛṣṭhataḥ preṣyavadbhāryāmanuvartyanugacchati //
Mahābhārata
MBh, 1, 68, 45.2 pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvyanugacchati //
MBh, 2, 71, 4.1 sikatā vapan savyasācī rājānam anugacchati /
MBh, 2, 71, 5.2 darśanīyatamo loke rājānam anugacchati //
MBh, 2, 71, 6.2 darśanīyā prarudatī rājānam anugacchati //
MBh, 2, 71, 14.2 sikatā vapan savyasācī rājānam anugacchati //
MBh, 3, 221, 25.2 anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ //
MBh, 12, 174, 9.1 upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati /
MBh, 12, 174, 16.2 tathā pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 12, 180, 9.2 ākāśaṃ pavano 'bhyeti jyotistam anugacchati /
MBh, 13, 2, 79.1 vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati /
MBh, 13, 7, 10.1 rasānāṃ pratisaṃhāre saubhāgyam anugacchati /
MBh, 13, 7, 22.2 evaṃ pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 112, 3.2 prayāntyamuṃ lokam itaḥ ko vai tān anugacchati //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 112, 13.3 taistaccharīram utsṛṣṭaṃ dharma eko 'nugacchati //
MBh, 13, 112, 19.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati //
MBh, 13, 112, 21.2 etaiśca sa ha dharmo 'pi taṃ jīvam anugacchati //
MBh, 13, 112, 24.2 anudarśitaṃ bhagavatā yathā dharmo 'nugacchati /
Manusmṛti
ManuS, 4, 241.2 vimukhā bāndhavā yānti dharmas tam anugacchati //
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //
Rāmāyaṇa
Rām, Ay, 21, 6.1 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
Rām, Ay, 39, 6.2 anugacchati vaidehī dharmātmānaṃ tavātmajam //
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Ay, 42, 7.2 yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane //
Rām, Ay, 92, 8.2 bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati //
Rām, Su, 36, 45.1 anugacchati kākutsthaṃ bhrātaraṃ pālayan vane /
Rām, Utt, 76, 16.1 tam indraṃ brahmahatyāśu gacchantam anugacchati /
Saundarānanda
SaundĀ, 14, 41.2 vikīrṇā iva gā gopaḥ smṛtistānanugacchati //
SaundĀ, 15, 47.1 yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati /
SaundĀ, 15, 59.1 garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 35.1 mantharaṃ parisarpantīṃ kāminīm anugacchati /
BKŚS, 14, 48.2 anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā //
BKŚS, 16, 88.2 na cāpi vīṇayā kaścid anugacchati tām iti //
Kirātārjunīya
Kir, 4, 36.2 śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //
Kāvyādarśa
KāvĀ, 1, 100.2 kavisārthaḥ samagro'pi tam ekam anugacchati //
Kūrmapurāṇa
KūPur, 2, 14, 13.2 dhāvantamanudhāveta gacchantamanugacchati //
KūPur, 2, 37, 9.2 strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam //
Liṅgapurāṇa
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 88, 63.2 yadanena kṛtaṃ karma tadenamanugacchati //
Matsyapurāṇa
MPur, 19, 7.1 tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati /
Suśrutasaṃhitā
Su, Cik., 8, 7.2 tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati //
Su, Cik., 35, 19.2 nirūhaśodhitānmārgān samyak sneho 'nugacchati /
Su, Utt., 63, 7.1 trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam /
Garuḍapurāṇa
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
GarPur, 1, 113, 56.2 tathā janmāntare tadvai kartāram anugacchati //
Gītagovinda
GītGov, 1, 51.2 paśyati sasmitacāruparām aparām anugacchati vāmām /
Hitopadeśa
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Rasaratnasamuccaya
RRS, 1, 88.2 anugacchati tāṃ sūtaḥ sīmānaṃ yojanonmitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 44.1 kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
ParDhSmṛti, 8, 29.2 tat pāpaṃ śatadhā bhūtvā rājānam anugacchati //