Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Mṛgendraṭīkā
Parāśaradharmasaṃhitā

Atharvaprāyaścittāni
AVPr, 4, 3, 2.0 na prayāyān nānugacchet //
AVPr, 4, 3, 3.0 yadi prayāyād anugacched vā saṃvatsaraṃ saṃvatsarābhiprāyo vā yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt //
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 14.0 ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 6, 1, 13.1 dīkṣitasya gārhapatyo 'nte gārhapatyo 'nugacchet /
AVPr, 6, 1, 14.0 āśv anupraṇītaś ced anugacched etayaiva mathitvāvadadhyāt //
AVPr, 6, 1, 16.0 śālāmukhīyaś ced anugacched gārhapatyāt praṇīya bhadraṃ karṇebhir iti catasro japet //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 1, 31.0 yady ukhyo 'nugacchet punaḥ punaḥ prajvālya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 38.1 dhāvantam anudhāved gacchantam anugacchet tiṣṭhantamanutiṣṭhet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 6.0 śūlagave ca balīn hriyamāṇān anugacchet //
DrāhŚS, 12, 1, 25.0 agniṃ hriyamāṇam anugacchet //
DrāhŚS, 13, 1, 3.0 agnī praṇīyamānau yathaitamanugacchet //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 14, 3, 14.0 teṣu huteṣūkhyāṃ mṛttikām āhriyamāṇām anugacchet //
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
DrāhŚS, 14, 4, 5.0 taiḥ sārdhaṃ pratyāvrajya citīḥ praṇīyamānā anugacchet //
DrāhŚS, 14, 4, 11.0 samrāḍāsandīṃ hriyamāṇām anugacchet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
DrāhŚS, 14, 4, 15.0 havirdhāne pravartyamāne anugacchet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 7.0 uttareṇa ced yathetaṃ parītyādāyānugacchet //
DrāhŚS, 15, 1, 12.0 uttareṇāgnīdhrīyaṃ rājānam ājyāni ca hriyamāṇānyanugacchet //
DrāhŚS, 15, 2, 5.0 āgnīdhrīyaṃ rājānaṃ hriyamāṇam anugacchet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
DrāhŚS, 15, 2, 9.0 paścimena ced yathetam agniṃ parītyānugacchet //
Jaiminīyabrāhmaṇa
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 8.0 apy anugacched iti ha smāha paiṅgyaḥ //
Kāṭhakasaṃhitā
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 8, 9, 46.1 agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugacchet //
Vasiṣṭhadharmasūtra
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 8.0 gacchantam anugacchet //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 6, 6, 4, 10.1 atha yadyeṣa ukhyo 'gnir anugacchet /
ŚBM, 6, 6, 4, 13.1 atha yadi gārhapatyo 'nugacchet /
ŚBM, 6, 6, 4, 14.1 atha yadi prasuta āhavanīyo 'nugacchet /
ŚBM, 6, 6, 4, 15.1 atha yadyāgnīdhrīyo 'nugacchet /
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
Aṣṭasāhasrikā
ASāh, 3, 6.13 sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyād anugacched āhārahetorbhakṣayitukāmaḥ /
Mahābhārata
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
Manusmṛti
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 145.2 vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ //
ManuS, 11, 258.1 mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 5.1 nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ /
Matsyapurāṇa
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
Suśrutasaṃhitā
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
Viṣṇusmṛti
ViSmṛ, 50, 50.2 vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 46.2 anugacchen nīyamānaṃ trirātram aśucir bhavet //