Occurrences

Atharvaveda (Śaunaka)
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Āryāsaptaśatī
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 7, 95, 2.2 kurkurāv iva kūjantāv udavantau vṛkāv iva //
Carakasaṃhitā
Ca, Cik., 3, 324.1 jvarapramokṣe puruṣaḥ kūjan vamati ceṣṭate /
Mahābhārata
MBh, 1, 216, 25.13 kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī //
MBh, 3, 107, 7.1 śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ /
MBh, 3, 155, 48.2 śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān //
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 55, 6.1 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām /
MBh, 6, 85, 23.1 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge /
MBh, 6, 85, 31.2 nirjihvaiśca śvasadbhiśca kūjadbhiśca gatāsubhiḥ /
MBh, 6, 88, 26.1 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat /
MBh, 7, 79, 3.2 kūjadbhir atulānnādān roṣitair uragair iva //
MBh, 7, 106, 40.2 nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ //
MBh, 7, 114, 91.1 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe /
MBh, 7, 131, 27.1 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 142, 36.1 raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 162, 6.2 visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām //
MBh, 8, 36, 22.1 narās tu nihatā bhūmau kūjantas tatra māriṣa /
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ /
MBh, 8, 59, 15.2 stanatāṃ kūjatāṃ caiva manuṣyagajavājinām //
MBh, 8, 60, 25.1 samānateneṣvasanena kūjatā bhṛśātatenāmitabāṇavarṣiṇā /
MBh, 9, 10, 2.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave /
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 10, 8, 120.1 stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām /
MBh, 12, 136, 53.1 kūjaṃścapalanetro 'yaṃ kauśiko māṃ nirīkṣate /
MBh, 13, 110, 53.2 mayūraiścakravākaiśca kūjadbhir upaśobhitam //
Rāmāyaṇa
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Saundarānanda
SaundĀ, 1, 11.1 agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 77.1 tato naraḥ śvasan svidyan kūjan vamati ceṣṭate /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 4, 98.1 tasyādūre ca sarasīṃ kūjatkurarasārasām /
BKŚS, 20, 42.2 nākarṇayasi kūjantam ulūkaṃ subhagadhvanim //
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
Daśakumāracarita
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
Kirātārjunīya
Kir, 4, 1.1 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām /
Matsyapurāṇa
MPur, 133, 64.1 mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā /
MPur, 138, 39.2 bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān //
Viṣṇupurāṇa
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 5, 13, 15.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.1 puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 27.2 yamunopavane kūjaddvijasaṃkulitāṅghripe //
BhāgPur, 3, 21, 40.1 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ /
BhāgPur, 3, 23, 31.2 niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram //
BhāgPur, 3, 33, 18.2 kūjadvihaṃgamithunaṃ gāyanmattamadhuvratam //
BhāgPur, 4, 6, 19.2 nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam //
BhāgPur, 4, 9, 63.2 kūjadvihaṅgamithunair gāyanmattamadhuvrataiḥ //
Bhāratamañjarī
BhāMañj, 1, 1319.1 tatrārdravañjulalatākuñjakūjadvihaṅgame /
BhāMañj, 8, 94.2 dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ //
BhāMañj, 13, 533.2 candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam //
BhāMañj, 13, 1143.2 hemapaṅkajinīkuñjakūjanmañjuvihaṅgamam //
BhāMañj, 13, 1552.2 hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ //
Skandapurāṇa
SkPur, 13, 84.1 vistīrṇapulinaśroṇī kūjatsārasamekhalā /
Āryāsaptaśatī
Āsapt, 2, 415.2 avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati //
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /