Occurrences

Atharvaprāyaścittāni
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Bhramarāṣṭaka
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
Kauśikasūtra
KauśS, 13, 37, 2.2 tannirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
Mahābhārata
MBh, 1, 59, 2.2 nirjagāma punastasmāt kṣayān nārāyaṇasya ha //
MBh, 1, 78, 11.2 yayātisahitā rājan nirjagāma mahāvanam //
MBh, 1, 114, 11.12 daivatānyarcayiṣyantī nirjagāmāśramāt pṛthā /
MBh, 1, 128, 4.116 siṃhanādasvanaṃ kṛtvā nirjagāma dhanaṃjayaḥ /
MBh, 1, 136, 9.9 dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ /
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 1, 169, 21.1 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha /
MBh, 1, 173, 6.2 nirjagāma purād rājā sahadāraḥ paraṃtapaḥ //
MBh, 2, 16, 43.2 nirjagāma naravyāghra rājñā saha paraṃtapa //
MBh, 2, 17, 9.2 sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ //
MBh, 2, 22, 13.2 ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt //
MBh, 3, 197, 17.2 bhikṣām ādāya viprāya nirjagāma yaśasvinī //
MBh, 3, 214, 10.1 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt /
MBh, 3, 264, 26.1 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt /
MBh, 3, 277, 38.2 pitur vacanam ājñāya nirjagāmāvicāritam //
MBh, 4, 22, 17.4 advāreṇābhyavaskandya nirjagāma bahistadā //
MBh, 6, 41, 83.3 nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
Rāmāyaṇa
Rām, Bā, 1, 54.2 tena nādena mahatā nirjagāma harīśvaraḥ //
Rām, Ay, 12, 23.2 nirjagāma mahātejā rāghavasya didṛkṣayā //
Rām, Ay, 13, 22.2 nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat //
Rām, Ay, 35, 24.2 nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt //
Rām, Ār, 21, 19.2 nirjagāma janasthānān mahānādaṃ mahājavam //
Rām, Ki, 9, 8.1 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ /
Rām, Su, 21, 1.2 saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha //
Rām, Su, 42, 1.2 jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ //
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 46, 15.2 nirjagāma mahātejāḥ samudra iva parvasu //
Rām, Yu, 41, 20.2 kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt //
Rām, Yu, 43, 9.2 tān utpātān acintyaiva nirjagāma raṇājiram //
Rām, Yu, 65, 5.2 nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī //
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Utt, 15, 1.2 svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati //
Rām, Utt, 41, 27.2 madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ //
Rām, Utt, 56, 17.3 pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ //
Rām, Utt, 99, 5.2 nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.2 adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ //
BKŚS, 1, 90.2 nirjagāma purāt svasmād ekarātroṣito yathā //
BKŚS, 22, 161.2 vyāharantīva taṃ vipraṃ nirjagāma javena sā //
Daśakumāracarita
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Liṅgapurāṇa
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
Matsyapurāṇa
MPur, 155, 24.2 ityuktvā mandirāttasmānnirjagāma himādrijā //
MPur, 157, 4.2 nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ //
MPur, 160, 2.2 mandirānnirjagāmāśu śokagrastena cetasā //
Viṣṇupurāṇa
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 12, 1.3 nirjagāma vanāt tasmāt praṇipatya sa tān ṛṣīn //
ViPur, 1, 15, 48.2 nirjagāma saromāñcasvedarūpī tadaṅgataḥ //
ViPur, 5, 19, 29.3 nirjagāma muniśreṣṭha mālākāreṇa pūjitaḥ //
ViPur, 5, 23, 16.2 nirjagāma sa govindo dadṛśe yavaneśvaram //
Hitopadeśa
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Kathāsaritsāgara
KSS, 3, 4, 109.1 raṭatsu teṣu tatraiko nirjagāma tato maṭhāt /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 78.1 nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 7.2 dṛśyādṛśyena rūpeṇa nirjagāma bahiḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 6.2 sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ //