Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 55.1 mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā /
Carakasaṃhitā
Ca, Sū., 6, 17.1 āliṅgyāgurudigdhāṅgīṃ supyāt samadamanmathaḥ /
Mahābhārata
MBh, 1, 68, 15.5 stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā /
MBh, 1, 151, 18.8 āliṅgyāpīḍya caivenaṃ nyahanad vasudhātale /
MBh, 1, 198, 11.3 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate /
MBh, 2, 4, 1.10 ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ /
MBh, 3, 75, 18.2 prākrośad uccair āliṅgya puṇyaślokam aninditā //
MBh, 4, 22, 4.2 adūrād anavadyāṅgīṃ stambham āliṅgya tiṣṭhatīm //
MBh, 11, 16, 37.1 apare punar āliṅgya gadāḥ parighabāhavaḥ /
MBh, 14, 81, 16.2 babhruvāhanam āliṅgya samājighrata mūrdhani //
Rāmāyaṇa
Rām, Ay, 27, 21.2 cukrośa patim āyastā bhṛśam āliṅgya sasvaram //
Rām, Ār, 7, 10.2 gāḍham āliṅgya sasneham idaṃ vacanam abravīt //
Rām, Su, 8, 44.2 anyām āliṅgya suśroṇī prasuptā madavihvalā //
Rām, Yu, 98, 8.2 caraṇau kācid āliṅgya kācit kaṇṭhe 'valambya ca //
Rām, Yu, 113, 39.1 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt /
Rām, Utt, 14, 16.1 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire /
Amaruśataka
AmaruŚ, 1, 41.1 kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā /
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 94.2 āliṅgya ca sasauhārdaṃ mayā saha visṛṣṭavān //
BKŚS, 5, 166.1 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ /
BKŚS, 14, 81.2 āliṅgyotsaṅgam āropya gamitā mātur antikam //
BKŚS, 18, 158.1 sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham /
BKŚS, 19, 166.2 gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ //
BKŚS, 20, 217.2 anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām //
BKŚS, 20, 288.2 āliṅgya sahitas tena saṃbhavagrāmam āsadam //
BKŚS, 20, 385.1 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān /
BKŚS, 22, 181.2 gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham //
BKŚS, 22, 287.2 āśvāsayitum āliṅgya vavande vijahāsa ca //
Daśakumāracarita
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 2, 3, 166.1 āliṅgya ca māṃ sasmitaṃ samabhyadhatta dhūrta siddhaṃ te samīhetam //
Kūrmapurāṇa
KūPur, 1, 25, 93.3 āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat //
KūPur, 2, 34, 57.1 āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
Liṅgapurāṇa
LiPur, 1, 42, 25.1 āvṛtya māṃ tathāliṅgya tuṣṭuvurmunisattama /
LiPur, 1, 64, 15.2 saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā //
LiPur, 1, 64, 27.3 evamuktvā rudanvipra āliṅgyārundhatīṃ tadā //
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 71, 130.1 skandamāliṅgya cāghrāya nṛtya putretyuvāca ha /
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 76, 50.1 vāmetaraṃ suvinyasya vāme cāliṅgya cādrijām /
LiPur, 1, 102, 16.1 āliṅgyāghrāya sampūjya putrīṃ sākṣāttapasvinīm /
LiPur, 1, 105, 14.2 āliṅgyāghrāya mūrdhānaṃ mahādevo jagadguruḥ //
LiPur, 1, 107, 6.3 upalālitaivaṃ putreṇa putram āliṅgya sādaram //
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
Matsyapurāṇa
MPur, 154, 448.1 dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ /
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
MPur, 156, 28.1 taṃ dṛṣṭvā giriśastuṣṭastadāliṅgya mahāsuram /
Meghadūta
Megh, Pūrvameghaḥ, 12.1 āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadairaṅkitaṃ mekhalāsu /
Viṣṇupurāṇa
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 25.2 āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavatprajānām //
Bhāratamañjarī
BhāMañj, 1, 536.1 ciraṃ dayitamāliṅgya śocantīṃ tāṃ pativratām /
BhāMañj, 1, 577.1 āliṅgya tāṃ pulakapīnakapolabhāgām unnidranīlanalināyatacārunetrām /
BhāMañj, 7, 638.2 dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat //
BhāMañj, 8, 161.2 rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ //
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 12, 25.2 dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate //
BhāMañj, 12, 38.2 bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām //
BhāMañj, 12, 50.2 parāyaṇaṃ kauravāṇāmāliṅgyāliṅgya śocati //
BhāMañj, 12, 50.2 parāyaṇaṃ kauravāṇāmāliṅgyāliṅgya śocati //
BhāMañj, 14, 165.1 ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
Hitopadeśa
Hitop, 1, 53.1 iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau /
Kathāsaritsāgara
KSS, 1, 3, 64.1 āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
KSS, 2, 2, 207.1 tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
KSS, 2, 5, 108.1 ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
KSS, 5, 2, 220.2 aṅgaiḥ praṇatam āliṅgya mumude bhūpatiściram //
Ānandakanda
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
Āryāsaptaśatī
Āsapt, 2, 441.1 mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milatpulakaḥ /
Āsapt, 2, 625.1 sucirāgatasya saṃvāhanacchalenāṅgam aṅgam āliṅgya /
Śukasaptati
Śusa, 11, 9.11 tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
Kokilasaṃdeśa
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 8.2 gāḍhamāliṅgya suptas tāṃ dadṛśe cāhamavyayam //
SkPur (Rkh), Revākhaṇḍa, 28, 57.1 āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 48, 35.2 gāḍhamāliṅgya girijā devaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 122, 31.1 evamuktvāpatadbhūmau liṅgamāliṅgya bhārata /