Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Spandakārikānirṇaya
Ānandakanda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
Carakasaṃhitā
Ca, Sū., 28, 20.1 indriyāṇi samāśritya prakupyanti yadā malāḥ /
Mahābhārata
MBh, 1, 2, 216.1 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ /
MBh, 1, 25, 30.6 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ //
MBh, 1, 150, 7.1 yasya bāhū samāśritya sukhaṃ sarve svapāmahe /
MBh, 1, 150, 10.1 yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām /
MBh, 3, 49, 8.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 79, 21.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 98, 4.1 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ /
MBh, 3, 99, 21.2 durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma //
MBh, 3, 100, 1.2 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām /
MBh, 3, 101, 7.2 taiśca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam //
MBh, 5, 139, 15.1 māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ /
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 160, 3.1 svavīryaṃ yaḥ samāśritya samāhvayati vai parān /
MBh, 5, 160, 4.1 paravīryaṃ samāśritya yaḥ samāhvayate parān /
MBh, 5, 160, 8.1 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase /
MBh, 6, 14, 5.1 yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot /
MBh, 6, 15, 36.1 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ /
MBh, 6, 61, 29.2 yaṃ samāśritya kaunteyā jayantyasmān pade pade //
MBh, 6, 65, 18.2 vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham //
MBh, 6, 71, 19.2 vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ //
MBh, 6, 91, 6.2 ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ //
MBh, 6, 91, 8.2 tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvam arhasi //
MBh, 7, 19, 10.2 vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ //
MBh, 7, 87, 11.1 yatra senāṃ samāśritya bhītastiṣṭhati pāṇḍavāt /
MBh, 7, 102, 20.1 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 125, 7.1 yasya vīryaṃ samāśritya śamaṃ yācantam acyutam /
MBh, 7, 156, 5.2 suyodhanaṃ samāśritya taperan pṛthivīm imām //
MBh, 8, 2, 7.1 bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi /
MBh, 8, 5, 78.1 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ /
MBh, 8, 24, 90.1 tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat /
MBh, 8, 34, 19.3 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ //
MBh, 9, 3, 10.2 yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha //
MBh, 9, 7, 17.2 madrarājaṃ ca samare samāśritya mahāratham /
MBh, 10, 1, 62.1 diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam /
MBh, 12, 52, 20.2 cakṣur divyaṃ samāśritya drakṣyasyamitavikrama //
MBh, 12, 131, 10.1 apyaraṇyaṃ samāśritya cared dasyugaṇaiḥ saha /
MBh, 12, 135, 1.3 dīrghasūtraṃ samāśritya kāryākāryaviniścaye //
MBh, 12, 136, 21.1 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam /
MBh, 12, 136, 42.1 kṣatravidyāṃ samāśritya hitam asyopadhāraye /
MBh, 12, 222, 22.2 etad vrataṃ samāśritya sukham edhanti te janāḥ //
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 287, 40.1 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati /
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
MBh, 14, 16, 16.2 mokṣadharmaṃ samāśritya kṛṣṇa yanmānupṛcchasi /
Manusmṛti
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 3, 77.1 yathā vāyuṃ samāśritya vartante sarvajantavaḥ /
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //
ManuS, 7, 215.2 etat trayaṃ samāśritya prayatetārthasiddhaye //
Rāmāyaṇa
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 59, 29.1 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā /
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva vā /
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 36, 33.1 bādhase yat samāśritya balam asmān plavaṃgama /
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Bodhicaryāvatāra
BoCA, 5, 80.2 etāneva samāśritya buddhatvaṃ me bhaviṣyati //
Kirātārjunīya
Kir, 15, 44.2 jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ //
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kūrmapurāṇa
KūPur, 1, 1, 118.2 samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ //
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 15, 83.1 yat tad balaṃ samāśritya brāhmaṇānavamanyase /
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 35, 8.1 vaṭamūlaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 35, 28.1 koṭitīrthaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 48, 1.3 kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ //
KūPur, 2, 2, 2.1 idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ /
KūPur, 2, 37, 130.1 bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye /
KūPur, 2, 41, 11.1 imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ /
KūPur, 2, 44, 38.1 yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
KūPur, 2, 44, 39.1 tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam /
Liṅgapurāṇa
LiPur, 1, 12, 4.1 paraṃ dhyānaṃ samāśritya bubudhe devamīśvaram /
LiPur, 1, 27, 4.1 tasya rūpaṃ samāśritya dāhanaplāvanādibhiḥ /
LiPur, 2, 1, 8.1 yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate /
Matsyapurāṇa
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 100, 33.2 gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam /
MPur, 103, 4.2 vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ //
MPur, 111, 13.2 yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ //
Suśrutasaṃhitā
Su, Utt., 59, 16.1 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
Viṣṇupurāṇa
ViPur, 1, 22, 25.2 sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ //
Bhāratamañjarī
BhāMañj, 6, 377.1 tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām /
BhāMañj, 11, 12.1 deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ /
Garuḍapurāṇa
GarPur, 1, 63, 18.1 kaniṣṭhikāṃ samāśritya āyūrekhā samāviśet /
GarPur, 1, 63, 20.1 kaniṣṭhikāṃ samāśritya madhyamāyāmupāgatā /
Rasahṛdayatantra
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
Rasamañjarī
RMañj, 9, 89.2 pūrvāṃ diśaṃ samāśritya pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 94.2 pūrvāṃ diśaḥ samāśritya baliṃ tasyai pradāpayet //
Rasaratnasamuccaya
RRS, 1, 59.1 brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Ānandakanda
ĀK, 1, 11, 35.1 divyāṅganāstadā cainaṃ samāśritya bruvanti ca /
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 40.1 maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 11, 89.2 te samastā gatāḥ svargaṃ samāśritya mahānadīm //
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 27.2 te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 53, 5.2 kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 17.2 vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 4.1 gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 31.2 gatasattvaḥ sa viprendraḥ samāśritya sureśvaram //
Sātvatatantra
SātT, 8, 14.1 viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran /