Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 5, 6, 9.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
AVP, 10, 10, 1.1 aganma devāḥ svaḥ svar aganmāganma jyotir jyotir aganma /
Atharvaveda (Śaunaka)
AVŚ, 7, 32, 1.2 aganma bibhrato namo dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 53, 7.2 devaṃ devatrā sūryam aganma jyotir uttamam //
AVŚ, 14, 2, 36.2 agant sa devaḥ paramaṃ sadhastham aganma yatra pratiranta āyuḥ //
AVŚ, 16, 9, 3.0 aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma //
AVŚ, 16, 9, 3.0 aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma //
AVŚ, 16, 9, 3.0 aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma //
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
Chāndogyopaniṣad
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.10 devaṃ devatrā sūryam aganma jyotir uttamaṃ svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
Kauśikasūtra
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 16.0 aganma svaḥ ity ādityam īkṣate //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 2, 21.0 aganma svaḥ //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 2, 12, 5, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
Mānavagṛhyasūtra
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 2, 7, 5.2 āraik panthāṃ yātave sūryāyāganma yatra prataraṃ na āyuḥ /
Pañcaviṃśabrāhmaṇa
PB, 15, 2, 1.0 aganma mahā namasā yaviṣṭham ity āgneyam ājyaṃ bhavati //
Taittirīyasaṃhitā
TS, 1, 7, 6, 1.1 aganma suvaḥ //
TS, 1, 7, 6, 2.1 suvar aganmeti //
TS, 5, 1, 8, 69.1 aganma jyotir uttamam iti āha //
Vaitānasūtra
VaitS, 3, 14, 5.1 apāma somam aganma svar ity āvrajanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 25.6 aganma svaḥ /
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 9, 21.8 svardevā aganma /
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 2, 1, 8, 16.3 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 35, 5.3 aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ĀpŚS, 18, 5, 14.1 suvar devāṁ aganmety agraṃ prāpya japati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 4, 6, 9, 12.2 aganma jyotir amṛtā abhūmeti /
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 5, 2.0 devaṃ devatrā sūryam aganma jyotir uttamam //
Ṛgveda
ṚV, 1, 50, 10.2 devaṃ devatrā sūryam aganma jyotir uttamam //
ṚV, 1, 113, 16.2 āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ //
ṚV, 3, 33, 3.1 acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma /
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 48, 11.2 ā somo asmāṁ aruhad vihāyā aganma yatra pratiranta āyuḥ //
ṚV, 8, 92, 13.2 aganma vajrinn āśasaḥ //
ṚV, 9, 67, 29.2 aganma bibhrato namaḥ //
ṚV, 10, 2, 3.1 ā devānām api panthām aganma yacchaknavāma tad anu pravoḍhum /
ṚV, 10, 60, 1.2 aganma bibhrato namaḥ //
Liṅgapurāṇa
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.2 kiṃca aganma jyotiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 7.0 aganma svar iti prāṅ īkṣate //
ŚāṅkhŚS, 6, 4, 5.5 aganma mahā //