Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 5, 180, 36.1 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā /
MBh, 6, 95, 3.1 nirvedaṃ paramaṃ gatvā vinindya paravācyatām /
Kūrmapurāṇa
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 11, 314.2 vinindya dakṣaṃ pitaraṃ maheśvaravinindakam //
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
KūPur, 1, 13, 59.2 vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā //
KūPur, 1, 14, 4.2 vinindya pūrvavaireṇa gaṅgādvāre 'yajad bhavam //
KūPur, 1, 14, 35.3 vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara //
KūPur, 1, 14, 41.2 vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara //
KūPur, 1, 26, 15.2 vinindya devamīśānaṃ sa yāti narakāyutam //
Liṅgapurāṇa
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 28, 32.1 yathā dāruvane rudraṃ vinindya munayaḥ purā /
LiPur, 1, 71, 84.1 janāsaktā babhūvustā vinindya patidevatāḥ /
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 99, 15.1 nāradasyaiva dakṣo'pi śāpādevaṃ vinindya ca /
LiPur, 1, 101, 25.2 vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā //
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
LiPur, 2, 6, 86.2 ye'pi caiva mahādevaṃ vinindyaiva yajanti mām //
LiPur, 2, 6, 88.1 ye yajanti vinindyaiva mama vidveṣakārakāḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 39.1 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 17.2 vinindyaivaṃ sa giriśam apratīpam avasthitam /