Occurrences

Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Taittirīyāraṇyaka
Manusmṛti
Mūlamadhyamakārikāḥ
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
Taittirīyāraṇyaka
TĀ, 5, 6, 12.10 tiraskṛtya yajur vācayati /
Manusmṛti
ManuS, 4, 49.1 tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 6.2 gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate //
MMadhKār, 2, 7.1 gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate /
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
Agnipurāṇa
AgniPur, 15, 8.2 arjunaṃ hi tiraskṛtya pārthaḥ śokaṃ cakāra ha //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 540.2 asmān api tiraskṛtya śraddhayārādhyatām iti //
Daśakumāracarita
DKCar, 2, 8, 202.0 sa khalu bālo mayā vyāghrīrūpayā tiraskṛtya sthāpitaḥ //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Garuḍapurāṇa
GarPur, 1, 69, 16.2 tejastiraskṛtya hutāśanendunakṣatratārāprabhavaṃ samagram //