Occurrences

Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 6, 69, 2.2 pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ //
ṚV, 8, 2, 14.2 na gāyatraṃ gīyamānam //
ṚV, 8, 81, 5.1 pra stoṣad upa gāsiṣac chravat sāma gīyamānam /
Mahābhārata
MBh, 3, 88, 5.2 gāthā carati loke 'smin gīyamānā dvijātibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 39.2 gīyamānaṃ śṛṇomi sma rudantaś cālikokilāḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 81.1 gīyamānaḥ sa gopībhiścaritaiścāruceṣṭitaḥ /
Bhāratamañjarī
BhāMañj, 1, 704.1 gīyamānaguṇānpaurairvidyāvikramaśālinaḥ /
BhāMañj, 5, 189.1 tataḥ praviviśurbandigīyamānaparākramāḥ /
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 13, 139.2 yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ //
BhāMañj, 13, 189.1 pūjyamānaḥ prakṛtibhirgīyamānaśca māgadhaiḥ /
BhāMañj, 13, 1216.2 uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi //
Kathāsaritsāgara
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 55.2 sa yāti rudraṃ mahatāraveṇa gandharvayakṣairiva gīyamānaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 63.2 apsarogīyamāne tu gate sūryasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 67, 49.2 apsarogīyamānaṃ tu bhaktyānamya ca keśavam //
SkPur (Rkh), Revākhaṇḍa, 119, 9.2 mṛto viṣṇupuraṃ yāti gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 44.2 sa gacchet tatra yānena gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 7.2 ārūḍhaḥ paramaṃ yānaṃ gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 6.2 gīyamānastu gandharvair rudralokaṃ sa gacchati //