Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mahācīnatantra
Mukundamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 6, 15.1 śīteṣu saṃvṛtaṃ sevyaṃ yānaṃ śayanamāsanam /
Ca, Sū., 6, 42.2 pittapraśamanaṃ sevyaṃ mātrayā suprakāṅkṣitaiḥ //
Ca, Sū., 6, 43.2 śālīn sayavagodhūmān sevyān āhurghanātyaye //
Ca, Sū., 6, 51.2 ṛtāvṛtau nṛbhiḥ sevyamasevyaṃ yacca kiṃcana /
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 7, 64.1 ucite cāhite varjye sevye cānucite kramaḥ /
Ca, Sū., 7, 65.2 varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā //
Ca, Sū., 7, 66.1 vidhinā dadhi sevyaṃ ca yena yasmāttadatrijaḥ /
Ca, Sū., 15, 21.2 tattat sevyaṃ yathāśakti vasanānyaśanāni ca //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 30, 14.2 tattat sevyaṃ prayatnena praśamo jñānameva ca //
Ca, Sū., 30, 83.2 praśamajñānavijñānapūrṇāḥ sevyā bhiṣaktamāḥ //
Ca, Cik., 2, 22.2 rasāyanavidhiḥ sevyo vidhivat susamāhitaiḥ //
Ca, Cik., 4, 53.2 jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ //
Ca, Cik., 1, 3, 38.1 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ /
Ca, Cik., 2, 4, 52.2 yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu //
Ca, Cik., 2, 4, 52.2 yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu //
Ca, Cik., 2, 4, 53.1 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ /
Mahābhārata
MBh, 3, 82, 139.1 ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam /
MBh, 3, 181, 3.1 sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram /
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 126, 36.1 cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāśca śaktitaḥ /
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 12, 63, 2.1 sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā /
MBh, 12, 152, 26.1 te sevyāḥ sādhubhir nityaṃ yeṣvahiṃsā pratiṣṭhitā /
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 284, 35.1 aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā /
MBh, 12, 328, 28.2 sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
Rāmāyaṇa
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 42, 46.2 sarvartusukhasevyāni phalanty anye nagottamāḥ //
Rām, Yu, 70, 25.2 durbalo hṛtamaryādo na sevya iti me matiḥ //
Saundarānanda
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
SaundĀ, 14, 11.2 kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā //
SaundĀ, 14, 32.2 sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā //
SaundĀ, 16, 53.1 pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam /
SaundĀ, 16, 55.1 śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne /
SaundĀ, 16, 62.1 vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī /
SaundĀ, 16, 64.1 mohātmikāyāṃ manasaḥ pravṛttau sevyas tvidampratyayatāvihāraḥ /
SaundĀ, 16, 77.2 kāryāntarair adhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 15.1 saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam /
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Cikitsitasthāna, 4, 58.1 tat sevyaṃ prāyaśo yacca sutarāṃ mārutāpaham /
AHS, Cikitsitasthāna, 8, 163.2 tad annapānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt //
AHS, Utt., 40, 37.1 sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ /
AHS, Utt., 40, 50.2 kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca //
Bhallaṭaśataka
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bodhicaryāvatāra
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 17.1 kāmārthau yady api tyaktau sevyāv eva tathāpi tau /
BKŚS, 9, 104.1 sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ /
BKŚS, 27, 21.2 sukhasevyaṃ durīkṣaṃ ca taptāṃśum iva haimanam //
Daśakumāracarita
DKCar, 2, 8, 52.0 ṣaṣṭhe svairavihāro mantro vā sevyaḥ //
Kirātārjunīya
Kir, 7, 29.2 sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām //
Kāvyālaṃkāra
KāvyAl, 3, 49.2 sukhasevyo janānāṃ tvaṃ duṣṭagrāho'mbhasāṃ patiḥ //
Kūrmapurāṇa
KūPur, 2, 37, 126.2 kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ //
Liṅgapurāṇa
LiPur, 1, 28, 32.2 tasmātsevyā namaskāryāḥ sadā brahmavidas tathā //
LiPur, 1, 33, 23.1 sevyāsevyatvamevaṃ ca hyetadicchāma veditum /
Matsyapurāṇa
MPur, 146, 70.1 nāhaṃ varāṅgane duṣṭaḥ sevyo'haṃ sarvadehinām /
MPur, 154, 108.1 sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 13.1 īrṣyāpaṇḍaś ca sevyaś ca vātaretā mukhebhagaḥ /
Suśrutasaṃhitā
Su, Sū., 44, 10.2 tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //
Su, Sū., 45, 204.1 rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham /
Su, Cik., 24, 85.2 nivātaṃ hy āyuṣe sevyamārogyāya ca sarvadā //
Su, Cik., 26, 39.2 sevyā viśuddhopacitadehaiḥ kālādyapekṣayā //
Su, Cik., 39, 39.1 viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ /
Su, Utt., 17, 54.2 yāpanārthaṃ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ //
Su, Utt., 24, 21.2 tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 42, 116.2 sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ //
Su, Utt., 47, 44.1 prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ //
Su, Utt., 64, 13.2 sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.31 tasmād etāḥ parityajya siddhiḥ sevyā /
Viṣṇupurāṇa
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
Yājñavalkyasmṛti
YāSmṛ, 1, 78.2 yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ //
Śatakatraya
ŚTr, 2, 37.2 sevyā nitambāḥ kimu bhūdharāṇāmata smarasmeravilāsinīnām //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
ṚtuS, Pañcamaḥ sargaḥ, 4.2 vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 32.2 aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ /
Bhāratamañjarī
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 1115.2 aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase //
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 7, 263.2 vyālākulāya sevyāya niṣkalāya kalābhṛte //
BhāMañj, 13, 263.2 rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
Garuḍapurāṇa
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
Hitopadeśa
Hitop, 1, 166.3 sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā /
Hitop, 2, 42.2 sevyasevakayor antaraṃ paśya /
Mahācīnatantra
Mahācīnatantra, 7, 1.3 yoginām kiṃ sadā sevyam kaulānāṃ varapuṣṭidam //
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko vā mantro viśodhane //
Mahācīnatantra, 7, 32.1 yogadā yoginām sevyā yogamārgaprakāśinī /
Mukundamālā
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
Rasamañjarī
RMañj, 5, 55.2 triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //
RMañj, 6, 256.2 rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //
RMañj, 6, 285.1 ratikāle ratānte vā punaḥ sevyo rasottamaḥ /
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 7, 3.1 recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye /
RMañj, 10, 56.2 naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam //
Rasaprakāśasudhākara
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 28.2 sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 19.2 dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //
Rasaratnasamuccaya
RRS, 2, 13.1 niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
RRS, 5, 148.3 tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām //
RRS, 16, 66.1 ekaikā vaṭikā sevyā kuryāttīvratarāṃ kṣudhām /
RRS, 16, 66.2 viṣūcīmaratiṃ hikkāṃ sevyaṃ svādu ca śītalam //
Rasaratnākara
RRĀ, R.kh., 9, 42.3 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
RRĀ, R.kh., 9, 67.2 tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ param //
RRĀ, Ras.kh., 4, 43.2 śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane //
RRĀ, Ras.kh., 4, 80.1 pratyekena kramāt sevyaṃ māsaikena jarāpaham /
Rasendracintāmaṇi
RCint, 3, 185.2 recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //
RCint, 6, 63.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //
RCint, 6, 82.2 rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
Rasendracūḍāmaṇi
RCūM, 10, 13.1 niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
Rasendrasārasaṃgraha
RSS, 1, 286.2 mehānhanti hataṃ nāgaṃ sevyaṃ vaṅgaṃ ca tadguṇam //
RSS, 1, 343.2 yadyevaṃ syānnirutthaṃ ca sevyaṃ rakticatuṣṭayam //
Rasārṇava
RArṇ, 15, 46.2 tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //
Rājanighaṇṭu
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 32.1 nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ /
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
Ānandakanda
ĀK, 1, 6, 30.1 punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam /
ĀK, 1, 6, 31.1 athāroṭarasaḥ sevyaḥ krameṇa parameśvari /
ĀK, 1, 7, 159.1 tasmādvajrābhrakaṃ sevyaṃ valīpalitamṛtyujit /
ĀK, 1, 9, 115.1 guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ /
ĀK, 1, 13, 28.1 guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram /
ĀK, 1, 13, 29.1 tadā ṣoḍaśaghasrānte sevyaṃ tatprativāsaram /
ĀK, 1, 14, 25.1 tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana /
ĀK, 1, 14, 29.2 śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet //
ĀK, 1, 14, 31.2 sevyā svādurasadravyā nocedvikṛtikāraṇam //
ĀK, 1, 15, 31.2 ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet //
ĀK, 1, 15, 93.2 cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha //
ĀK, 1, 15, 96.2 yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam //
ĀK, 1, 15, 98.2 palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 101.1 ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati /
ĀK, 1, 15, 152.1 saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram /
ĀK, 1, 15, 189.1 yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam /
ĀK, 1, 15, 233.1 svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān /
ĀK, 1, 15, 233.2 snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā //
ĀK, 1, 15, 242.1 svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ /
ĀK, 1, 15, 304.2 jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam //
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 375.1 dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ /
ĀK, 1, 15, 393.1 sevyā niṣkapramāṇena prātaḥ sāyantane'thavā /
ĀK, 1, 15, 405.2 niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ //
ĀK, 1, 15, 448.1 takkolaṃ candanaṃ sevyaṃ karpūraṃ nāgakesaram /
ĀK, 1, 15, 455.2 kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt //
ĀK, 1, 15, 504.2 evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet //
ĀK, 1, 15, 515.1 guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet /
ĀK, 1, 15, 593.2 evaṃ pañcadinaṃ sevyamahitāni ca varjayet //
ĀK, 1, 15, 630.1 evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
ĀK, 1, 15, 631.1 ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api /
ĀK, 1, 16, 25.1 dvikarṣaṃ pratyahaṃ sevyaṃ vatsareṇa jarāṃ jayet /
ĀK, 1, 17, 18.1 ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
ĀK, 1, 17, 22.1 ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param /
ĀK, 1, 17, 27.2 jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 19, 56.2 tasmāddhimāgame sevyo madhuro lavaṇāmlakaḥ //
ĀK, 1, 19, 83.1 śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ /
ĀK, 1, 20, 22.2 devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ //
ĀK, 1, 24, 36.2 tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam //
ĀK, 2, 5, 70.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam //
Āryāsaptaśatī
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi //
Śyainikaśāstra
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 23.1 tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṝṇām /
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
Haribhaktivilāsa
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 5, 292.1 sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ /
HBhVil, 5, 293.2 sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ //
Kokilasaṃdeśa
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
Rasasaṃketakalikā
RSK, 4, 96.3 ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 54.2 sadā sevyā mahābhāgā dharmavṛddhyarthakāribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
Yogaratnākara
YRā, Dh., 45.2 kākatuṇḍī tu kṛṣṇā syānnāsau sevyā vijānatā //
YRā, Dh., 73.2 ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
YRā, Dh., 358.0 śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit //