Occurrences

Mahābhārata
Pāśupatasūtra
Bodhicaryāvatāra
Pañcārthabhāṣya
Aṣṭāvakragīta
Tantrasāra
Śukasaptati

Mahābhārata
MBh, 7, 118, 20.1 nindyamānau tathā kṛṣṇau nocatuḥ kiṃcid apriyam /
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 12, 118, 5.2 na pāpe kurute buddhiṃ nindyamāno 'pyanāgasi //
MBh, 12, 222, 5.1 na prīyase vandyamāno nindyamāno na kupyasi /
MBh, 12, 222, 18.2 nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā //
Pāśupatasūtra
PāśupSūtra, 4, 14.0 nindyamānaścaret //
Bodhicaryāvatāra
BoCA, 8, 150.2 hāsyaṃ janasya sarvasya nindyamānamitastataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 14, 2.0 nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ //
PABh zu PāśupSūtra, 4, 14, 7.0 āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Śukasaptati
Śusa, 1, 5.6 jīvanti nindyamānāste mṛtāḥ svargaṃ na yānti ca //