Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 32.0 paśum adhvaryur vapāśrapaṇībhyām anvārabhate //
BaudhŚS, 4, 7, 2.0 atra vapāśrapaṇī punar anvārabhate yajamānaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 9.0 yajñopavītaṃ kṛtvāpa ācamya dakṣiṇataḥ kumāra upaviśyānvārabhate //
Gopathabrāhmaṇa
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 6.0 dakṣiṇato yajñopavītyācāntaḥ kumāra upaviśyānvārabhate //
Jaiminīyabrāhmaṇa
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
Kauśikasūtra
KauśS, 5, 8, 12.0 darbhābhyām anvārabhate //
KauśS, 8, 3, 12.1 sā patyāvanvārabhate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 3.0 sakuśapāṇiḥ kuśair hotāram anvārabhate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 7.0 pratiprasthātānvārabhata enaṃ vapāśrapaṇībhyāṃ kārṣmaryamayībhyāṃ viśākhāviśākhābhyām //
Kāṭhakasaṃhitā
KS, 10, 5, 4.0 tam evānvārabhate //
KS, 11, 4, 5.0 tam evānvārabhate //
KS, 11, 4, 14.0 tān evānvārabhate //
KS, 13, 7, 58.0 tā evānvārabhate //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
Taittirīyasaṃhitā
TS, 6, 2, 1, 5.0 patny anvārabhate //
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 27.1 revatīti vapāśrapaṇībhyāṃ paśum anvārabhate yajamānaś ca //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 6.0 vapāśrapaṇī punar anvārabhate yajamānaḥ //
ĀpŚS, 18, 17, 3.1 yaḥ kṣatriyaḥ pratihitaḥ so 'nvārabhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 8.0 vapāśrapaṇībhyāṃ kartā paśum anvārabhate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 2.0 samiṣṭayajur hūyamānam anvārabhate //