Occurrences

Gobhilagṛhyasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Janmamaraṇavicāra

Gobhilagṛhyasūtra
GobhGS, 3, 4, 34.0 upayātāyārghyam iti kauhalīyāḥ //
Arthaśāstra
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
Mahābhārata
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 192, 7.27 teṣām ihopayātānām eṣāṃ ca puravāsinām /
MBh, 1, 192, 7.153 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau /
MBh, 2, 10, 22.27 pariṣadgaṇaiḥ parivṛtam upayātaṃ maheśvaram /
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 2, 52, 31.2 dadṛśuścopayātāstān draupadīpramukhāḥ striyaḥ //
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 19, 27.1 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam /
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 4, 63, 8.1 upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 84, 1.2 upaplavyād iha kṣattar upayāto janārdanaḥ /
MBh, 5, 94, 20.3 bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, 78, 10.1 samare sarvasainyānām upayātaṃ dhanaṃjayam /
MBh, 7, 58, 31.3 nyavedayaddhṛṣīkeśam upayātaṃ mahātmane //
MBh, 8, 30, 58.2 adharmataś copayātā sā tān abhyaśapat tataḥ //
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 9, 7, 42.2 upayātā naravyāghrāḥ pāñcālāśca yaśasvinaḥ //
MBh, 9, 7, 43.2 upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho //
MBh, 9, 61, 23.1 upayātam upaplavyaṃ saha gāṇḍīvadhanvanā /
MBh, 12, 127, 5.1 upayāto naravyāghra lokapālo yamastadā /
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 78, 2.1 maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ /
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
Rāmāyaṇa
Rām, Bā, 12, 29.1 tataḥ kaiścid ahorātrair upayātā mahīkṣitaḥ /
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Bā, 72, 4.2 tadartham upayāto 'ham ayodhyāṃ raghunandana //
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Ay, 84, 17.1 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ /
Rām, Ay, 85, 5.2 kasmān nehopayāto 'si sabalaḥ puruṣarṣabha //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ār, 6, 10.2 ihopayātaḥ kākutstho devarājaḥ śatakratuḥ /
Rām, Ki, 57, 4.2 ādityam upayātau svo jvalantaṃ raśmimālinam //
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Su, 62, 34.3 kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva //
Rām, Yu, 26, 1.2 upayāto mahābāhū rāmaḥ parapuraṃjayaḥ //
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 111, 23.2 upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ //
Kūrmapurāṇa
KūPur, 2, 43, 21.2 ekatvamupayātānāmekajvālaṃ bhavatyuta //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.7 svagatyā ca tau saṃyogam upayātau /
Viṣṇupurāṇa
ViPur, 4, 19, 67.1 tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 15.1 taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Kathāsaritsāgara
KSS, 2, 2, 216.1 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
Janmamaraṇavicāra
JanMVic, 1, 188.2 sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte //